Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 719
________________ प्रमेयचन्द्रिका टीका २० १२ उ०२ सू० १ उदायनराजवर्णनम् ७०५ शोभनं वर्तते ? किंवा अलसत्वं शोभनं वर्तते ? इत्यादि प्ररूपणंच, तदनन्तरम् भोत्रेन्द्रियवशार्तस्य जीवस्य कार्यमरूपणम् , जयन्त्याः प्रवज्याग्रहणंच । उदायनवक्तव्यता। मूलम्-" तेणं कालेणं, तेणं समएणं कोसंबी नामं नयरी होत्था वण्णओ, चंदोवतरणे चेइए, वण्णओ, तत्थ णं कोसंबीए नयरीए, सहस्साणीयस्स रन्नो पोत्ते सयाणीस्स रपणो पुत्ते चेडगस्स रन्नो नत्तुए मिगावईए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जइ उदायणे नामं राया होत्था, वण्णओ। तत्थणं कोसंबीए नयरीए सहस्साणीयस्स रन्नो सुण्हा सयाणीयस्त रन्नो भजा चेडगस्स रन्नो धूया उदायणस्स रणो माया जयंतीए समणोवासियाए भाउज्जा, मिगावई नामं देवी होत्था, वण्णओ। सुकुमाल जाव सुरूवा समणोवासिया जाव विहरइ। तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रणो धूया सयाणीयस्स रण्णो भगिणी उदायणस्स रन्नो पिउच्छा मिगावईए देवीए नणंदा वेसाली सावयाणं अरहंताणं पुवसिजायरी, जयंती नाम समणोवासिया होत्था, सुकुमाल जाव सुरूवा अभिगय जाव विहरइ ॥सू०१॥ ___ छाया-तस्मिन् काले, तस्मिन् समये कौशाम्बीनाम नगरी भासीत् , वर्णकः, चन्द्रावतरणं चैत्यम् , वर्णकः, तत्र खलु कौशाम्ब्यां नगर्या सहस्रानीकस्य रामः पौत्रः, शतानीकस्य राज्ञः पुत्रः, चेटकस्य राज्ञो नप्ता मृगावत्याः देव्याः श्रेयस्कर है अलसता श्रेयस्कर है इत्यादि प्ररूपणा इसके बाद श्रोत्रेन्द्रिय के वश से आत जीव के कार्यकी प्ररूपणा जयन्ती का दीक्षित होना। આ પ્રનોના મહાવીર પ્રભુ દ્વારા ઉત્તર- શ્રેત્રેન્દ્રિયને વશવત થયેલા આતજીવના કાર્યની પ્રરૂપણુ-જયન્તી દ્વારા પ્રવજ્યા ગ્રહણ કરાવી. શ્રી ભગવતી સૂત્ર: ૯

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760