Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श० १२ उ०२ १०१ उदायनराजवर्णन
७१ जाव परिसा पडिगया, उदायणे पडिगए, मि यावई देवी वि पडिगया ॥सू० २॥
छाया- तस्मिन् काले, तस्मिन् समये, स्वामी समवसृतः, यावत्-पर्षत् पयुपास्ते, ततः खलु स उदायनो राजा अस्याः कथायाः लब्धार्थः सन हृष्टतष्टः, कौटुम्बिफपुरुषान् शब्दयति, शब्दयित्वा, एवम् अवादीत्-क्षिपमेव भो देवानुपियाः! कौशाम्बी नगरी साभ्यन्तरबाद्याम् एवं यथा कुणिकस्तथैव सर्व यावत् पर्युपास्ते, ततः खलु सा जयन्ती श्रमणोपासिका अस्याः कथायाः लब्धार्थी सती दृष्टतुष्टा यत्रैव मृगावती देवी तत्रैव उपागच्छति, उपागत्य मृगावती देवीम् एवम् अवादीत्-एवं यथा नरमशतके ऋषभदत्तो यावत् भविष्यति । ततः खलु सा मृगावती देवी जयन्त्याः श्रमणोपासिकायाः यथा देवानन्दा यावत् प्रतिशणोति, ततः खलु सा मृगावती देवी कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत-क्षिप्रमेव भो देवानुपियाः ! लघुकरणयुक्तयोजित यावत् धार्मिक यानप्रवरं युक्तमेव उपस्थापयत, यावत् उपस्थापयन्ति, यारत्मत्यर्पयन्ति । ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिकया सार्द्धम् स्नाता कृतबलिकर्मा यावत् शरीरा बहीभिः कुब्जाभिः यावत् अन्तःपुरात निर्गच्छति, निर्गत्य, यत्रैव बाबा उपस्थानशाला, यत्रैव धार्मिक यानप्रवरं तत्रैव उपागच्छति, उपागत्य यावत् दरूढा, ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिक या सार्द्धम् , धार्मिक यानपवरम् दूढा सती निजकपरिवारका यथा ऋषभभदत्तो यावत् धार्मिकात् यानमवरात् प्रत्यवरोहति । ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिकया सार्दम् , बहीभिः कुब्जाभिः साढे यथा देवानन्दा यावत् वन्दित्वा, नमस्यित्वा, उदायानं राजानं पुरतः कृत्वा स्थितैव यावत्-पर्युपास्ते, ततः खलु श्रमणो भगगान् महावीरः उदायनस्य राज्ञः मृगावत्या देव्याः, जयन्त्याः श्रमणोपासिकायाः, तस्याः च महातिमहालयायां यावत् पर्षत् प्रतिगता। उदायनः प्रतिगतः। मृगावती देव्यपि प्रविगता ।।मू०२॥
टीका-अथ जयन्तीभगवतोः प्रश्नोत्तरमाह-'तेणं कालेणं' इत्यादि, 'तेणं कालेणं तेणं समएणं, सामोसमोसढे जाव, परिसा पज्जुवासइ'-तस्मिन् काले,
'तेणं कालेणं तेणं समएणं' इत्यादि । टोकार्थ-तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासइ' उस काल और उस समय में महावीर स्वामी पधारे
“तेण कालेणं तेणं समएणं " त्या:साथ-"तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिया पन्जुवा. सह" त आणे भन त समये श्रम लगवान महावीर शानी नगीना
શ્રી ભગવતી સૂત્ર : ૯
Loading... Page Navigation 1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760