Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०६
भगवतीसूत्रे आत्मजः, जयन्स्याः श्रमणोपासिकायाः भावजः उदायनो नाम राजा आसीत, वर्णकः, तत्र खलु कौशाम्ब्यां नगर्या सहस्रानीकस्य राज्ञः स्नुषा शतानीकस्य राज्ञो भार्या चेटकस्य राज्ञो दुहिता उदायनस्य राज्ञो माता जयन्त्याः श्रमणोपासिकायाः भावजाया मृगावती नाम देवी आसीत्, वर्णकः, सुकुमार यावत् सुरूपा, श्रमणोपासिका यावत् विहरति, तत्र खलु कौशम्ब्यां नगर्यां सहस्रानीकस्य राज्ञो दुहिता, शतानीकस्य राज्ञो भगिनी, उदानस्य राज्ञः पितृष्वसा, मृगावत्याः देव्याः ननन्दा वैशालिश्रावकाणाम् अर्हतानाम् पूर्वशय्यातरा जयन्तीनाम श्रमणोपासिका आसीत् , सुकुमार यावत् सुरूपा अभिगत यावत् विहरति ॥मू०१॥
टीका-प्रथमोद्देशके श्रमणोपासकविशेषैः प्रनितार्थस्य महावीरकृतनिर्णयः मरूपितः द्वितीयोदेशके तु श्रमणोपासिकाविशेषैः प्रनितार्थस्य महावीरकृतनिर्णय मरूपयितुमाह-'तेणं कालेणं' इत्यादि. 'तेणं कालेणं, तेणं समएणं कोसंबी नामं नयरी होत्या, वण्णओ, चंदोवतरणे चेइए, वण्णओ' तस्मिन् काले, तस्मिन् समये कौशाम्बी नाम नगरी आसीत् , वर्णकः, अस्याः कौशाम्ब्याः वर्णनम् औपपातिके
उदायनवक्तव्यता 'तेणं कालेणं तेणं समएणं' इत्यादि। टीकार्थ-प्रथम उद्देशक में श्रमणोपासक विशेषों द्वारा पूछे गये प्रश्नों के अर्थ का जो निर्णय महावीर ने किया है उसकी प्ररूपणा की गई है अब इस द्वितीय उद्देशक में श्रमणोपासिका विशेषों द्वारा जो पम किये गये हैं उनपर महावीर ने जो निर्णय दिया है उसकी प्ररूपणा की जा रही है-'तेणं कालेणं तेणं समएणं कोसंबी नाम नयरी होत्था' उस काल और उस समय में कौशाम्बी नाम की नगरी थी 'वण्णभो' चंदोवतरणे चेहए वणो ' इसका वर्णन औपपातिक सूत्र में वर्णित चंपा नगरी के जैसा जानना चाहिये वहां पर चन्द्रावत
-Gायन रानी तव्यता
" तेण कालेण तेण' समएण" इत्याहिટીકાથ–પહેલા ઉદ્દેશકમાં અમુક શ્રમણોપાસક દ્વારા મહાવીર પ્રભુને પૂછાયેલા પ્રશ્નોની પ્રરૂપણા કરવામાં આવી છેહવે આ બીજા ઉદ્દેશકમાં જયન્તી નામની શ્રાવિકા દ્વારા મહાવીર પ્રભુને પૂછવામાં આવેલા પ્રશ્નને મહાવીર પ્રભુ દ્વારા જે ઉત્તર અપાયે હતું તેની પ્રરૂપણ કરવામાં આવે છે. " तेण कालेण तेण समरण कोसंबी नाम नयरी होत्था" ते अणे मन त समये भी नामनी नगरी ती. “वण्णओ चंदोवतरणे चेइए वण्णमो" અપાતિક સૂત્રમાં ચંપા નગરીનું વર્ણન કરવામાં આવ્યું છે એવું કૌશામ્બી
શ્રી ભગવતી સૂત્ર : ૯