Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 709
________________ ६९५ प्रमेयचन्द्रिका टीका श० १२ ३० १ ० ४ शङ्खश्रावक चरितनिरूपणम् भंते! जीवे किं बंधइ, किं पकरेइ, किं चिणाइ, किं उवचिणाइ ? संखा ! कोहवसट्टेणं जाव आउयत्रजाओ सन्तकम्मपगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमे सए असंवुडस्स अणगारस्स जाव अणुपरियहइ । माणवसट्टे णं भंते! जाव एवं वेत्र एवं लाभवसट्टे वि, जाव अणुपरियहइ । तरणं ते समणोवासगा, समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा, निसम्म भीया तत्था तसिया, संसारभउग्विग्गा समणं भगवं महावीरं वदति, णमंसंति, वंदित्ता, नमंसित्ता जेणेव संखे समणोवासए, तेणेव उवागच्छति, उवागच्छित्ता, संखं समणोवासगं वंदति, नमसंति, वंदित्ता, नमंसित्ता एयमहं सम्मं विणएणं भुज्जो भुजो खामेति, तरणं ते समणोवासगा सेसं जहा आलभियाए जाव पडिगया, भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदर, नमसइ, वंदित्ता नर्मसित्ता एवं क्यासी- पभूणं भंते! संखे समणोवासए देवाणुपियाणं अंतिए सेसं जहा इसिभहपुत्तस्स जाव अंतंकाहिइ । सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥ सू०४॥ बारसमे पढमा उद्देसो समत्तो ॥ छाया - - ततः खलु स शङ्खः श्रमणोपासकः श्रमणं भगवन्तं महावीर वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा एवम् अवादीत् - क्रोधवशाः खलु भदन्त ! जीवः किं वघ्नाति, किं प्रकरोति, किं चिनोति, किमुपचिनोति ? । शङ्ख ! क्रोधवशार्थः खलु जीवः आयुष्कवर्णाः सप्त कर्मप्रकृतीः शिथिलबन्धनबद्धाः एवं यथा प्रथमशतके असंवृतस्य अनगारस्य यावत् अनुपर्यटति । मानवशाः खलु भदन्त ! जीवः एवमेव, एवं मायावशात्र्त्तोऽपि, एवं लोभवशार्त्तोऽपि यावत् - अनुपर्यटति ! ततः खलु ते भ्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760