Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
23E
भगवतीस्त्रे गतजीवाजीवाः-विदितजीवाजीवतत्वाः, यावत् उपलब्धपुण्यापाः इत्यादि विशेषणविशिष्टाः विहरन्ति-तिष्ठन्ति एते खलु सम्यग्दर्शनशालित्वात् सुदृष्टजागरिकाम् सुष्ठु दृष्टं श्रद्धादिरूपेण जिनप्रवचनं येन स सुदृष्टस्तस्य जागरिकाप्रमादनिद्राव्यपोहेन जागरण सुदृष्टजागरिका तां तथाविधां जागरिकां जाग्रतिविदधति, अन्ते भगवान् सर्व मुपसंहरन्नाह-'से तेणडेणं गोयमा ! एवं बुच्चइतिविहा जागरिया जाव मुदखुजागरिया' हे गौतम ! तत्-अथ, तेनार्थेनएवम्-उक्तपकारेण, उच्यते त्रिविधा जागरिका यावत्-पज्ञप्ता, तद्यथा-बुद्धजागरिका, अबुद्धजागरिका, सुदृष्ट नागरिकेति ॥सू०३।
क्रोधादिविपाक वक्तव्यता।। मूलम्-“तएणं से संखे समणोवासए समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, एवं वयासी-कोहवसट्टेणं जाब विहरंति, एएणं सुदक्खुजागरियं जागरिति' जो ये श्रमणोपा पासक जीव और अजीव तव के ज्ञाता होते हैं-एवं उपलब्ध पुण्यपाप आदि विशेषणोंवाले होते हैं-सो ये सम्यग्दर्शनशाली होने से सुदृष्ट जागरिका को करते हैं-जो श्रद्धादिरूप से जिन प्रवचन को अच्छी तरह से देखता है वह सुदृष्ट है-इसकी जो प्रमाद, निद्रा के त्याग से जागरण है वह सुदृष्ट जागरिका है-इस प्रकार की जागरिका को ये श्रमणोपासक जन सम्यग्दर्शनशाली होने से करते हैं-'से तेणटेणं गोधमा! एवं वुच्चइ, तिविहा जागरिया जाव सुदक्खु जागरिया' इस कारण हे-गौतम ! मैंने ऐसा कहा है कि सुदृष्ट जागरिका तक अर्थात् बुद्धजागरिका, अधुद्ध. जागरिका और सुदृष्ट जागरिका-ये तीन जागरिकाएँ होती हैं ।सू०३॥
જીવ, અજીવ આદિ નવ તને જાણનારા હોય છે અને પુણ્ય અને પાપના ફળને સમજનારા હોય છે, તેઓ સમ્યગ્દર્શનથી યુક્ત હોવાને કારણે સુદષ્ટ જાગરિકા કરે છે. જે વ્યકિત જિનપ્રવચન પ્રત્યે શ્રદ્ધાભાવથી યુક્ત હોય છે તેને સુદણ કહે છે. તેનું પ્રમાદનિદ્રાના ત્યાગ રૂપ જે જાગરણ હોય છે તેનું નામ સુદષ્ટ નાગરિક છે. જે પ્રમાણે પાસક સમ્યગ્દર્શનથી યુક્ત હોય છે તેઓ પ્રમાદનિદ્રાનો ત્યાગ કરીને ધાર્મિક પ્રવૃત્તિમાં પ્રવૃત્ત થાય છે. तेनु' नाम सुदृष्ट लय छे. “से तेणट्रेण गोयमा! एवं वुच्चइ, तिविहा जागरिया जाव सुदक्खुजागरिया" गौतम ! ते २0 ४ मे मे કહ્યું છે કે જાગરણાના બુદ્ધ જાગરિકા, અબુદ્ધ જાગરિકા અને સુદષ્ટ જાગરિકા રૂ૫ ત્રણ ભેદે છે. સૂ૦૩
શ્રી ભગવતી સૂત્ર : ૯