Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
re
प्रमेयचन्द्रिका टीका २० १२ उ० १ सू० ३ शङ्खश्रावकचरितनिरूपगम् ६९३ भाषासमिता:-भाषासमितियुक्ताः यावत्-एषणासमिताः, आदानभाण्डामत्रनिक्षेपणासमिताः उच्चारप्रस्रवणखेलजल्लसिंघाण परिष्ठापणसमिताः मनोवच:कायगुप्ताः गुप्ताः गुप्तेन्द्रियाः गुप्तब्रह्मचारिणः सन्ति, एते खलु अबुद्धा:-केवलज्ञानाभावेन यथासंभवं शेषज्ञानसद्भावेन च बुद्धसदृशाः नःसादृश्यार्थकत्वात् अबुद्ध नागरिकाम्-छद्मस्थज्ञानवतां या जागरिका सा तथाविधाम् जागरिकां जापति-कुर्वन्ति । अथच-'जे इमे समणोवासगा अभिगयजीशजीवा जाव विह रति, एएण सुदक्खु जागरियं जागरंति' ये इसे प्रसिद्धाः-श्रमणोपासकाः अमि समिया, जाव गुत्तभयारी, एएणं अबुद्धा अबुद्वाजागरियं जागरंति' जो ये प्रसिद्ध अनगार भगवन्त हैं-कि जो थे प्रसिद्ध अनगार भगवन्त हैं-कि जो ईर्यासमिति, भाषासमिति से युक्त हैं यावत्-एषणा. समिति से युक्त हैं, आदानभाण्डामत्रनिक्षेपणासमिति से युक्त हैं, उच्चार, प्रस्त्रवण, खेल जल्ल, सिंघाण परिष्ठापन समिति से युक्त हैं, मनोगुप्ति पचनगुप्ति एवं कायगुप्ति से युक्त हैं, गुप्त, गुप्तेन्द्रिय, गुप्तब्रह्मचारी हैं ये सब केवलज्ञान को नहीं प्राप्त हो जाने से अवुद्ध हैं-जपतक इन्हें केवल लज्ञान प्राप्त नहीं हो गया है-तबतक अबुद्ध हैं-केवलज्ञान के विना यथासंभव और मत्यादिक ज्ञान इनमें रहते हैं, अतः ये बुद्धसदृश हैं यहां अवुद्ध में "अ" सादृश्यार्थक है इसलिये ये अबुद्ध जागरिकाछद्मस्थज्ञानधारी और समिति गुप्ति युक्त महाव्रतधारी वे अबुद्धजागरिक कहलाते हैं । तथा-'जे इमे समणोवासगा अभिगयजीवाजीवा एएण अबुद्धा अबुद्धजागरिय जागरंति" यसमिति, समिति, मा. નભાડામત્ર નિક્ષેપણસમિતિ અને ઉચ્ચાર પ્રસ્ત્રવણ ખેલજલ્લ સિંઘાણ પરિઠાપના સમિતિ, આ પાંચે સમિતિઓથી યુક્ત, મને ગુપ્તિ વચનગુપ્તિ અને કાયમુનિ, આ ત્રણ પ્રકારની ગુણિએથી યુક્ત, ગુપ્ત, સેન્દ્રિય અને ગુપ્તબ્રહ્મચારી આદિ વિશેષણેથી યુક્ત એવાં આ જે અણગાર ભગવને છે, તેમને અબુદ્ધ ગણવામાં આવે છે, કારણ કે તેમણે કેવળજ્ઞાનની પ્રાપ્તિ કરી હોતી નથી. જયાં સુધી તેમને કેવળજ્ઞાનની પ્રાપ્તિ ન થાય ત્યાં સુધી તેમને બુદ્ધ કહી શકાય નહીં. ભલે તેઓમાં કેવળજ્ઞાનને અભાવ હોય પણ મતિજ્ઞાન આદિના તેઓ ધારક હોય છે, તેથી તેમને બુદ્ધતુલ્ય ગણી શકાય છે “અબુદ્ધ” આ ५४मा "अ" नत्र-साहेश्य छे. तेथी तेभने अमुलगारिश हे छे. આ પ્રકારે પાંચ સમિતિ અને પાંચ ગુપ્તિથી યુક્ત મહાવ્રતધારી છદ્મસ્થ शानधारीने अमुद्ध गरि ४ छे तथ:-" जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरंति, एएणं सुक्खुजागरिय जागरिंति" श्रमणेपास।
શ્રી ભગવતી સૂત્ર : ૯