Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६८
भगवती श्रमणोपासकान्, एवं-वक्ष्यमाणप्रकारेण, अवादीत्-'तुम्मे णं देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइम उवक्खडावेह' हे देवानुपियाः! यूयं खलु चिपुलम् अशनं, पानं, खादिम, स्वादिमम् उपस्कारयत-निष्पादयत, 'तएणं अम्हे तं विपुलं असण पाण खाइम, साइम आसाएमाणा, विसाएमाणा परिभाएमाणा परिभुजेमाणा पक्खियं पोसह पडिजागरमाणा विहरिस्सामो' ततः खलु वयं तत् विपुलम् अशनं पानं खादिमं स्वादिमम् आस्वादयन्तः यतनया सामान्येन, विस्वा. दयन्तः विशेषयतनया परिभुञ्जानाः यतनयैव परिभोग कुर्वाणाः, परिभाजयन्त:विभज्य परस्परम् अन्येभ्योऽपि ददानाः, पाक्षिक-पक्षे भवं पाक्षिकं पौषधं पतिजाग्रत:-अनुपालयतः, विहरिष्यामः-स्थास्यामः, 'तएणं ते समणोवासया संखस्स समणोवासगस्स एयमट्ट विणएणं पडिसुणंति' ततः खलु ते श्रमणोपासकाः शक्षस्य इसके बाद उस श्रमणोपासक शंखने उन श्रमणोपासकों से ऐसा कहा-'तुम्भेण देवाणुपिया विउलं असणं पाणं खाइमं साइमं उवक्खडावेह' देवानुप्रियो !आप लोग विपुलमात्रा में अशन, पान, खादिम और स्वादिम रूप आहार को तैयार करवाओ (तएण अम्हे तं विपुलं असणं पाण खाइमं साइमं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणापक्खियं पोसह पडिजागरमाणा विहरिस्सामो' तब हम लोग उस चारों प्रकार के आहार से क्षुधा को शांत करते हुए, फिर मध्यस्थभाव से विशेष रूप से क्षुधा को शांत करते हुए, तथा एक दूसरे के लिये भी उसे देते हुए इस प्रकार करते हुए हम लोग पाक्षिक पौषध करेंगे 'तएणं से समणोवासया संखस्स समणोवासगस्स एयमट्ट विणएण पडिसुणंति' जब शंख श्रमणोपासकों से ऐसा अपना हार्दिक अभिप्राय તરફ જતાં જતાં તે શખ નામના શ્રમણોપાસકે અન્ય શ્રમણોપાસકોને આ प्रमाणे ह्यु-" ब्भेणं देवाणुपिया विउल असण पाण खाइम' साइम' उवक्खडावेहि " हेवानुप्रिया! मा५ घण। माटा प्रभाभा अशन, पान, पाकिम भने स्वामि ३५ यारे प्रश्न माहा२ तैयार ४२वी. " (तएण अम्हे तं विपुल असण पाण' खाइम साइम आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा पक्खियं पासह पडिजागरमाणा विहरिस्सामो) पछी આપણે બધાં તે ચારે પ્રકારના આહાર વડે આપણી શ્ધાનું શમન કરીને, મધ્યસ્થ ભાવે વિશેષ રૂપે સુધાનું શમન કરીને, એક બીજાને આગ્રહપૂર્વક જમાડીને, આપણે પાક્ષિકપૌષધ કરશું.
"तएण से समणोवासया संखस्स समणोवागस्स एयमट्ट विणएणं पडिसुति" ते श्रभो।पासीय शम नामना श्रमासनी ते ससाना विन.
શ્રી ભગવતી સૂત્ર : ૯