Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Hanumar
प्रमेयचन्द्रिका टीका श० १२ ३ १ सू०३ शकश्रावकचरितनिरूपणम् ६८९ तथाविधा, मुदृष्टजागरिकां सु-मुष्ठ दृष्टं श्रद्धादिरूपेण प्रवचनं येन स मुदृष्टः श्रमणोपासकः, तस्य जागरिका-प्रमादनिद्रा व्यपोहेन जागरण-जागरिका, तां जागरितः । कृतवान् इति ॥ मू० २॥
जागरिकाभेद वक्तव्यत्ता॥ मूलम्-'भंतेत्ति, भगवं गोयमे समणं भगवं महावीरं वंदइ, नमंसइ, वंदित्ता, नमस्तित्ता एवं क्यासी कइ विहाणं भंते ! जागरिया पपणत्ता? गोयमा! तिविहा जागरिया पण्णत्ता, तंजहा-बुद्ध जागरिया, अबुद्ध जागरिया सुदक्खु जागरिया।से केणटेणं एवं वुच्चइ-तिविहा जागरिया पण्णता, तंजहा-बुद्धजागरिया१, अबुद्ध जागरियार, सुदक्खु जागरिया३,? गोयमा! जे इमे अरिहंता, भगवंता उत्पन्ननागदसणधरा, जहा खंदए जाव सवन्नु सव्यदरिसी, एएणं बुद्धा बुद्ध जागरियं जागरंति१, जे इमे अणगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तबंभयारी, एएणं अबुद्धा अबुद्ध जागरियं जागरंति२, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरंति, एएणं सुदक्खु जागरियं जागरंति३, से तेणटेणं गोयमा ! एवं वुच्चइतिविहा जागरिया जाव सुदक्खु जागरिया ॥सू०३॥ धर्म जिन को ऐसे हैं तथा दृढ है धर्म जिसका ऐसे हैं, श्रमणोपासक की जागरिका-जागरण-प्रमाद, निद्रा के त्याग से जागरण किया है।सू०२॥ सुदक्खु जागरिय जागरिए” २२ मा प्रिय छ भने २ धम प्रत्येक શ્રદ્ધાવાળો હોવાને કારણે ધર્મના પાલનમાં દઢ છે એવા શંખ શ્રમ પાસકે તે પ્રમાદ રૂપ નિદ્રાના પરિત્યાગ પૂર્વક શ્રમણોપાસક જાગરિકા (જાગરણ) કરેલ છે. તેથી તેની નિંદા ગહ આદિ કરવી ઉચિત નથી. સૂ૦૨ા
भ० ८७
શ્રી ભગવતી સૂત્ર : ૯