Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 704
________________ भगवतीचे छाया-भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा, एवम् अवादी-कतिविधा खलु भदन्त ! जागरिका प्रज्ञप्ता ? गौतम ! त्रिविधा जागरिका प्रज्ञप्ता, तद्यथा-बुद्धजागरिका १, अबुद्ध जागरिका२, सुदृष्ट नागरिका ३, तत् केनार्थेन एवमुच्यते-त्रिविधा जागरिका प्रज्ञप्ता-तद्यथा-बुद्धजागरिका, अबुद्धजागरिका, सुदृष्टजागरिका? गौतम ! ये इमे अर्हन्तो भगवन्तः उत्पन्नज्ञानदर्शनधराः, यथा स्कन्दका यावत् सर्वज्ञाः सर्वदर्शिनः, एते खलु बुद्धाः बुद्ध जागरिकां जाग्रति १, चे इमे अनगारा भगवन्तः ईर्यासमिताः, भाषासमिताः यावत्-गुप्तब्रह्मचारिणः, एते खलु अबुद्धाः अबुद्धजागरिकां जाग्रति २, ये इमे श्रमणोपासकाः अभिगतजीवाजीवाः यावत् विहरन्ति, एते खलु सुदृष्टजागरिकां जाग्रति, तत् तेनार्थेन गौतम ! एवमुच्यते-त्रिविधा जागरिका यावत् सुदृष्ट जागरिका ॥५० ३॥ ___टीका-अथ जागरणप्रस्तावात् तदभेद वक्तव्यतां प्ररूपयितुमाह- भंते ! त्ति' इत्यादि । 'भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमंसह, वंदित्ता, नमंसित्ता, एवं वयासी-'हे भदन्त ! इति संबोध्य, भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा, एवं- वक्ष्यमाणमकारेण अवादीत्-'कइविहाणं भंते ! जागरिया पण्णता ?' हे भदन्त ! कतिविधाः खलु जागरिका भेदवक्तव्यता 'भंते ! त्ति भगवं गोपमे' इत्यादि। टीकार्थ-यहां जागरण का विषय है-इस कारण सूत्रकार ने इसके भेदों का कथन इस सूत्र द्वारा किया है-'भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसइ, बंदिसा नमंसित्ता एवं व्यासी' हे भदन्त ! इस प्रकार से सम्बोधित करके भगवान् गौतम ने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया वन्दना नमस्कार -Pिाना मेनु नि३५ "भंते ! ति भगव गोयमे" त्याह ટીકાથ-આ સૂત્રમાં સૂવારે ધર્મજાગરણના ભેદનું નિરૂપણ કર્યું છે"भंते ! त्ति भगव गोयमे समण' भगव' महावीर वंदइ, नमसइ, वंदित्ता, नमसित्ता एवं क्यासी” “3 मवन् !” मा प्रजरे समोधन श२ ला. વાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વંદણ કરી, નમસ્કાર કર્યા વંદણાનમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે પ્રશ્ન પૂછ– ___“कडविहाण' भंते ! जागरिया पण्णत्ता ?" मगवन् ! MR ( २) डेटा प्रा२नी ही है? શ્રી ભગવતી સૂત્ર: ૯

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760