Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१२ उ०१ २० २ शङ्खश्रावकचरितनिरूणम् ६८१ देवानुमियाः! छन्देन भवतां स्वेच्छया यूयं विपुलम् अशनपानखादिमस्वास्मिन् यावत् आस्वादयन्तो विस्वादयन्तः, परिभुञ्जानाः, परिभाजयन्तः, पाक्षिकं पौषधं मतिजाग्रत:-अनुपालयन्तो विहरत-तिष्ठत, 'संखेणं समणोवासए नो इन्धमागच्छई' शङ्खः खलु श्रमणोपासको नो हव्यमागच्छति, 'तएणं ते समणोबासगा ने विउले असणपाणखाइमसाइमे आसाएमाणा जाव विहरंति' ततः खलु ते श्रमणो. पासकाः तम् विपुलम् अशनपानखादिमस्वादिमम् आस्वादयन्तो यावत्-विस्वादयन्ता, परिभुञ्जानाः, परिभाजयन्तः, पाक्षिकं पौषधं पतिजाग्रतः-अनुपालयन्तो विहरन्ति-तिष्ठन्ति । 'तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्नावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था' तक खलु तस्य शङ्खस्य श्रमणोपासकस्य पूर्वराजापररात्रिकालसमये-पूर्वराः पूर्वरात्रः, रात्रिपूर्वभागः, अपगतारात्रिः अपररात्रिः-पूर्वरात्रात् अपररात्रिरूपो यः कालसमय स्तस्मिन् रात्रे पश्चिमभागे इत्यर्थः धर्मजागरिकाम्-धर्माय धर्मचिन्तया चा जागरह" उन अशनपानखादिमस्वादिम को आस्वादन करके परिभोगमें लेकर पाक्षिक पौषधको पालन करो, 'संखेणं समणोवासए नोहत्यमाग
छ'शंख श्रमणोपासक यहां नहीं आता है। 'तएणं ते समणो. वासगा ते विउले असणपाणखाइमसाइमे आसाएमाणा जाब विहरंति।' फिर पुष्कलि श्रमणोपासक के ऐसा कहने पर विपुल अशन पान खादिमस्वादिम का आस्वादन करते हुए यावत् विभाग करते हुए पाक्षिकपोषध का आराधना करते हुए रहने लगे 'तएणं तस्स संखस्स समणोवासगस्स पुग्वरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था' इसके बाद उस शंख श्रमणोपासक को रात्रि के पिछले भाग में धर्मजागरण करते हुए इस ४२७ प्रमाणे "विटले असणपाणखाइमसाइमे जाव विहरह" त मन पान माहिम સ્વાદિમનું આસ્વાદન કરીને, પરિભેગા કરીને પાક્ષિક પૌષધનું પાલન કરો. "संखेण समणोवासए नो हव्यमागच्छइ" ५ श्रमणापास गडिया या नथी. "तएण ते समणोवासगा ते विउले असणपाणखाइमसाइमे बासाएमाणा जाव विहरंति" पछी yoxeी श्रमापास मा प्रभाव बु. त्यार પછી તે વિપુલ અશન પાન ખાદિમસ્વાદિમનું તેઓએ આસ્વાદન કર્યું થાવત્ વિભાગ કરતા થકા પાક્ષિકપૌષધનું આરાધન કરીને કહેવા લાગ્યા. ___“तपणं तस्य संखस्स समणोवासगस्स पुव्वरत्तावस्तकालसमयंसि धम्मसागरियं जागरमाणस्स जयमेयाहवे जाव समुप्पज्जित्या" पारा, रात्रिना
भ० ८६
શ્રી ભગવતી સૂત્ર: ૯