Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 692
________________ ६७८ भगवतीसूत्रे 1 " साइमं आसाए माना जान पडिजागरमाणा विहरामो' भो देवानुप्रियाः । तत्तस्मात् कारणात् गच्छामः खलु वयं तत् विपुलम् अशनं यावत्-पानं खादिमं, स्वादिमम्, आस्वादयन्तो यावत्- विस्वादयन्तः परिभुञ्जानाः - परिभाजयन्तः पाक्षिकं पौषधं प्रतिजाग्रतः - अनुपालयन्तो विहरामस्तिष्ठामः । ' तरणं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी' - ततः खलु स शङ्खः श्रमणोपासकः, पुष्करिणोपासकम् एवं वक्ष्यमाणप्रकारेण अवादीत् - 'णो खलु कप्पर देवाणुपिया ! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स जात्र पडिजागरमाणस्स विरित्तए' भो देवानुमियाः । नो खलु कल्पते युज्यते मम तव विपुलम् अशनं पानं खादिमं स्वादिमम् आस्वादयतः यावत् विस्वादयतः, परिभुञ्जानस्य परिभाजयतः पाक्षिकं पौषधं प्रतिजाप्रतः - अनुपालयतो विहतु - स्थातुम् अपितु - ' कप मे पोसहसालार पोसहियस्स जाव विहरित्तए' कल्पतेतं विउलं असणं जाव साइम आसाएमाणा जाव पडिजागरमाणा विहरामो' तो चलो हमलोग चलें और उस विपुलमात्रा में निष्पन्न हुए अशन पान खादिम और स्वादिमरूप चारों प्रकारके आहारको करें, इस प्रकार से करते हुए पाक्षिक पौषध की आराधना करें । 'तएण से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी' इस प्रकार का कथन पुष्कली श्रमणोपासकका सुनकर उस श्रमणोपासक शंखने उस पुष्कली से इस तरह कहा - 'णो खलु कप्पड़, देवाणुपिया ! तं विउल 9 , असगं पाणी खाइम साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित' हे देवानुप्रिय ! मुझे अब अशन, पान, खादिम और स्वादिमरूप उस चारों प्रकार के आहार करके पाक्षिक पौषध करना कल्पता नहीं है । 'कड़ में पोमहसालाए पो महियस्स जाव विहरि - जाव साइन' आसाएमाणा जान पडिजागरमाणा विहरामो" तो न्यादी, आपले ત્યાં જઇએ અને વિપુલ માત્રામાં તૈયાર કરાયેલા તે અશન, પાન, ખાદિમ અને સ્વાદિમ રૂપ ચારે પ્રકારના આહાર કરીને પાક્ષિક પૌષધની મારા धना उभे, "तएण से संखे समणोत्रासए पोक्खलिं समणावासगं एवं वयासी - " પુષ્કલી શ્ર.વકની આ પ્રકારની વાત રાંભળીને શખ શ્રાવકે તેને આ પ્રમાણે ४त्रा आध्यो-'" णो खलु कपइ, देवाणुनिया ! त' विउल असण पाण खाइम साइम आसाएमाणस्स जात्र पडिजागरमाणस्स विहरित्तए " हे देवानुप्रिय ! ચારે પ્રકારના અશન, પાન, માક્રિમ અને સ્વાદિમ રૂપ આહારનુ આસ્વાદન ग्यादि ने पाक्षि योषध उवानी वात भने उचित सागती नथी. "कप्पइ 6. શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760