Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टीका श० ११ २० १२ १० ४ पुद्गलस्य सिद्धिनिरूपणम् ६८१ बहेण अणिक्खित्तेणं तबोकम्मेणं उडूं बाहामो जाव आयावेमाणे विहरई' ऋग्वेदयजुर्वेद-यावत्-सामवेदा-थर्ववेदेषु अन्येषु च बहुषु ब्राह्मण्यनयेषु सुपरिनिष्ठिता. यतीवकुशलः, षष्ठषष्ठेन अनिक्षिप्तेन-निरन्तरेण तपःकर्मणा, ऊर्ध्ववाहू यावतयावत्पदेन-'पगिज्झियर सूराभिमुहे आयावणभूमीए' इति संग्रहः, तेनऊच बाहू प्रगृह्य २ सूर्याभिमुखः आतापनभूमौ आतापयन् विहरति इत्यादि द्वितीयशतके प्रथयोद्देशके स्कन्दकमकरणे-विलोकनीयम् 'तपणं तस्स पोग्गलस्स छ8 छठेणं जाव आयावेमाणस्स पगइभद्दयाए जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने' ततः खलु तस्ग पुद्गलस्य पृष्ठषष्ठेन, यावत्-अनिक्षिप्तेन तपः कर्मणा, ऊर्ध्वं बाहू उत्थाय, आतापयतः, प्रकृतिभद्रतया-यथा शिवस्य राजर्षः, एकादशशतकस्य नवमोद्देशके हिए छठं छटेण अनिक्खित्तेणं तबोकम्मेणं उड़ बाहामो जाव आयावेमाणो विहरह' यह ऋग्वेद, यजुर्वेद, यावत्-सामवेद, अथर्ववेद, इन चार वेदों में तथा और भी दूसरे ब्रामणसंबंधी नयों में-शास्त्रों में बहुत अधिक कुशल था, निरन्तर छ? छ? की तपस्या करता था तथा ऊर्यवाहु होकर आतापना भूमि में आतापना लिया करता था यह प्रकृति से भद्र था द्वितीयशतक के प्रथम उद्देशक में स्कन्दक के प्रकरण में जैसा कथन किया गया है वैसा ही कथन इसके विषय में करना चाहिये 'तएणं तस्स पोग्गलस्स छठें छट्टेणं जाव आयावेमाणस्स पगइभदयाए जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने' इस तरह निरन्तर छट्ट छ? की तपस्या करने वाले और आतापना भूमि में ऊर्वबाहु होकर आतापना लेने वाले प्रकृत्या भद्र इस पुद्गल परिव्राजक को ग्यारहवें शतक के नौवें उद्देशक में वर्णित हुए शिवराजर्षि की नएसु सुपरिनिट्टिए छ छटेणं अणिक्वित्तेण तवोकम्मेण उड्ड बाहामो जाव आयावेमाणे विहर" *वह. यदु साभव, मन अथवभा तथा प्रासશુધર્મના બીજા પણ અનેક શાસ્ત્રોમાં નિપુણ હતા. તે નિરંતર ઇદને પારણે
ની તપસ્યા કરતું હતું તથા હાથ ઊંચા રાખીને આતાપના ભૂમિમાં આતાપના લીધા કરતા હતા. તે ભદ્ર પ્રકૃતિવાળો હતો બીજા શતકના પહેલા ઉદ્દેશામાં સ્કન્દકનું જેવું વર્ણન કરવામાં આવ્યું છે, એવું જ આ મુદ્રા पविनानु. ५१ प न सभा: “तएणं तस्स पोग्गलस्स टुंछट्टेणं जाव आयावेमाणस्स पगइभद्दयाए जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने" આ રીતે નિરંતર ઇદને પારણે છઠ કરતા અને હાથ ઊંચા રાખીને આતાપના ભૂમિમાં આતાપના લેતા અને ભદ્રિક પ્રકૃતિવાળા તે મુદ્દલપરિ વ્રાજકને અગિયારમાં શતકના નવમાં ઉદ્દેશામાં જેનું વર્ણન કરવામાં આવ્યું
भ० ८१ શ્રી ભગવતી સૂત્ર : ૯