Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ०१ सू०२ शङ्खश्रावकचरितनिरूपणम् ६७३ वेति' उपस्कार्य, अन्योन्यम्-परस्परं शब्दयन्ति-आह्वयन्ति, 'सदावेत्ता एवं वयासी'-शब्दयित्वा-आहूय एवं-वक्ष्यमाणप्रकारेण अवादिषुः-' एवं खलु देवाणुप्पिया ! अम्हे हिं से विउले असणपाणखाइमसाइमे उवक्खडाविए' भो देवा नुप्रियाः! एवं खलु-पूर्वविचारानुसारम् , अस्माभिः, तत् विपुलम् अशनपानखादिमस्वादिमम् उपस्कारितम् , किन्तु-'संखे यणं समणोवासए नो हव्वमागच्छई' शशश्व खलु श्रमणोपासकः नो शीघ्रम् आगच्छति, 'तं सेयं खलु देवाणुप्पिया ! अम्ह संखं समणोवासगं सहावेत्तए' तत्-तस्मात्कारणात् भो देवानुप्रियाः! श्रेयः खलु अस्माकं शङ्ख श्रमणोपासकं शब्दयितुम्-आयितुम् । 'तएणं से पोक्खली समणोवासए ते समणोरासए एवं वयासी'-ततः खलु स पुष्कलिः श्रमणोपासकः तान् श्रमणोपासकान , एवं-वक्ष्यमाणप्रकारेण अवादीत्-'अच्छंतु णं तुभे देवाणुप्पिया ! मुनिव्वुया, वीसस्था' भो देवानुप्रियाः ! आध्वम्-तिष्ठत, खलु यूयं वेत्ता अन्नमन्न सहाति' आहार को तैयार करवाकर फिर उन्होंने परस्पर एक दूसरे को बुलाया 'सहावित्ता एवं वयासी' बुलाकरके फिर इस प्रकार से कहा-'एवं खलु देवाणुप्पिया! अम्हेहिं से घिउले अस.
पाणखाइमसाइमे उवक्खडाविए' हे देवानमियो! हमने विपुलमात्रा में अशन, पान, खादिम एवं स्वादिम आहार को तैयार करवाया है, परन्तु संखे य णं समणोवासए नो हव्वमागच्छह' श्रमणोपासक शंख अभीतक नहीं आये हैं, 'तं सेयं खलु देवाणुप्पिया! अम्हं संखं सम. णोवासगं सद्दावेत्तए' इस लिये अच्छा है कि हमलोग श्रमणोपासक शंख को बुलालावे । 'तएण से पोक्खली समणोवासए ते समणोवासए एवं वयासी" तब श्रमणोपासक पुष्कली ने उन श्रमणोपासकों से ऐसा कहा-'अच्छं तुणतुभे देवाणुप्पिया ! सुनिव्वुया वीसस्था' हे देवानु४२वीन भर मे भी वाय. "सहावित्ता एवं क्यासी" त्या माह तमको साप्रमाणे ४ह्यु " एवं खलु देवाणुप्पिया ! उ हैवानुप्रिया! "अम्हेहि से विठले असणपाणख इमसाइमे उवम्खडाविए" आपणे विपुल प्रभावमा અશન, પાન, ખાદિમ, અને સ્વાદિમ રૂપ ચતુર્વિધ ભેજન તૈયાર કરાવ્યું छ. ५२न्त “संखेय ण समणोवासए नो हवमागच्छइ" '५ श्राप डल सुधी पायर्या नथी. "त सेयं खलु देवाणुप्पिया! अम्ह संखं समणोवासगं सहावेत्तए" तो मापये श५ श्रावने मोसावी सारा नये. “तएणं से पोक्सली समणोवासए एवं वयासी" त्यारे ते पुदी नामना श्रात श्रावन ! प्रमाणे यु-" अच्छतु ण तुम्भे देवाणुप्पिया ! सुनिव्वुयाबीसत्था" से पानुप्रिये.! मा५ मिसस थिता न ४२. " अह ण संसं
म० ८५
श्रीभगवती सूत्र: ८