Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
=
३७५
भगवतीसूत्रे यति, एवं संप्रेक्ष्य-विचार्य, यत्रैव तापसावसथः-तापसाश्रम आसीत् , तत्रैवउपागच्छति, उपागत्य तापसावसथम् अनुमविशति, 'अणुप्पविसित्ता, सुबहुं लोहीलोहकडाह जाव किढिणसंकाइगं च गेण्हइ' तापसावसथम् अनुप्रविश्य, सुबहुअनेकम्-लौहीलोहकटाह-यावत् ताम्रकं भाण्डकं किठिनसांकायिकं च-वंशमय पात्रविशेषं गृह्णाति, 'गेण्हेत्ता ताबसाव सहाओ पडिणिक्वमइ' गृहीत्वा तापसावसथात्. प्रतिनिष्कामति निर्गच्छति, 'पडिनिक खमेत्ता, परिवडियविभंगे हथिणापुरं नगरं मज्झमज्झेणं निगच्छइ, निग्गच्छित्ता' तापसाबसथात्-प्रतिनिष्क्रम्प-निर्गत्य परिपतितविभङ्गः परिपतितः-नष्टः विभङ्गो-मिथ्याज्ञानं यस्य स तथा विभङ्ग ज्ञानरहितो भूत्वेत्यर्थः, हस्तिनापुरस्य नगरस्य मध्यमध्येन-मध्यभागेन निर्गच्छति, निर्गत्य 'जेणेव सहसंबवणे उज्जाणे, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेइ' जहां तपस्वियों का आश्रम था-वहां पर गया वहां जाकर वह उसमें प्रविष्ट हुआ, अणुप्पविसित्ता सुबहुं लोही, लोहकडाह जाव किढिणसं. काहगं च गेण्हइ' वहां प्रविष्ट होकर उसने अपने वे अनेक लोही-तबा, लोहकटाह-कडाही, यावत् ताम्रक भाण्डक एवं वंशमयपात्रविशेष इन सबको उठाया-'गेण्हित्ता तावसावसाहाओ पडिनिक्खमह उठाकर वह फिर उस तापसाश्रम से बाहर निकला 'पडिनिक्वमित्ता पडिवडिय. विभंगे हथिणारं नगरं मज्झं मज्झेण निग्गच्छ, निग्गच्छित्ता' बाहर निकल कर वह कि जिसका विभंगज्ञान परिपतित हो चुका है हस्ति. नापुर नगर के बीचोंबीच से होकर निकला-निकलकर 'जेणेव सहसंचवणे उजाणे जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवा
यी त्यांनी तापसीना माश्रममा प्रवेश यो. " अणुप्पविसित्ता सुबह लोही, लोहकडाहजाव किढिणसकाइगं च गेण्हह” त्या प्रवेश परीने तणे पाताना તે તવા, લેહકડાહી, કડછી, તામ્રકમંડળ અને વાંસનિર્મિત પાત્રને ઉઠાવ્યાં "गेण्हित्ता तावसावसाहो पडिनिक्खमइ” मन त्या२ माइते तापसोना माश्रममाथी पडा२ नीयो. “पडिनिक्खमित्ता पडिवडिथविभंगे हथिणारं नयरं मझ मझेण निगच्छद, निगच्छित्ता" तु विज्ञान नष्ट थ युछे એ તે શિવરાજષિ હસ્તિનાપુર નગરની વચ્ચે વચ્ચે થઈને ચાલી નીકળે. Aशत यासता यासतi " जेणेव सहसंबवणे उजाणे जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ" ते सावन धानमा मावी ५४२ये. धा નમાં પ્રવેશ કરીને તે જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજતા હતા ત્યાં.
શ્રી ભગવતી સૂત્ર : ૯