Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श०१२ उ० १०२ शङ्खश्रावक चरितनिरूपणम्
६६७
धर्मजागरिकां जाग्रतः अयमेतद्रूपो यावत् समुदपद्यत श्रेयः खलु मम कल्ये यावत् ज्वलति, श्रमणं भगवन्तं महावीरं वन्दित्वा नमस्थित्वा यावत् पर्युपास्य, ततः प्रतिनिवृत्तस्य पाक्षिकं पौषधं पारयितुमितिकृत्वा एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यावत् चलति पौषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पादविहारचारेण भ्रावस्तीं नगरीं मध्यमध्येन यावत् पर्युपास्ते । अभिगमो नास्ति । ततः खलु ते श्रमणोपासकाः कल्ये प्रादु० यावत् ज्वलति स्नाताः कृतबलिकर्माणो यावत् शरीराः स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रामति, स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रम्य, एकतो मिलन्ति, एकतो मिलित्वा शेषं यथा प्रथमं यावत् पर्युपासते । ततः खलु श्रमणो भगवान् महावीरः तेषां श्रमणोपासकानां तस्यांच महातिमहालयायां सभायां धर्मकथा यावत् अज्ञाया आराधको भवति । ततः खलु ते श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मश्रुत्वा निशम्य हृष्टतुष्टाः उत्थया उत्तिष्ठन्ति उत्थाय श्रमण भगवन्तं महावीर वन्दन्ते, नमस्यन्ति वन्दित्वा नमस्यित्वा, यत्रैव शङ्खः श्रमणोपासकः तत्रैत्र उवागच्छन्ति, उपागत्य शङ्ख श्रमणोपासकम् एवम् - अत्रादिषुः-त्वं देवानुमिय ! ह्यः अस्माकम् आत्मना चैव, एवम्अवादी:- यूयं खलु देवानुप्रियाः ! विपुलम् अशनं यावत्-विहरिष्यामः ततः खलु त्वम् पौषधशालायाम् यावत् विहर्तुम् तत् सुष्ठु खलु त्वम् देवानुप्रियाः ! अस्मान अवहेलयसि । आर्याः । इति श्रमणो भगवान् महावीरस्तान श्रमणोपासकान एवम् अवादीत् - मा खलु आर्याः ! यूयं शङ्ख श्रमणोपासकम् अवहेलयत, निन्दत, कोपयत, गर्हध्वम् अत्रमन्यध्वम्, शङ्खः खलु श्रमणोपासकः प्रियधर्मा चैव दृढधर्मा चैव सुदृष्टि जागरिकां जागरितः ॥ ८२ ॥
3
टीका - शङ्खमेव वर्णयति ' तरणं से' इत्यादि, ' तरणं से संखे समणो. बासर ते समणोवासए एवं वयासी' - ततः खलु स शङ्खः श्रमणोपासकः तान् 'तरणं से' इत्यादि ।
टीकार्थ- इस सूत्र द्वारा सूत्रकारने शंख श्रमणोपासक का ही वर्णन किया है । 'तएण से संखे समणोवासए ते समणोवासए एवं वयासी'
""
'तरण' से " त्याहि
ટીકા-આ સૂત્ર દ્વારા સૂત્રકારે શ ́ખ શ્રમણાપાસકનું જ વર્ણન કર્યુ
9. " तरणं से संखे समणोवासर ते समणोवासए एवं वयासी" श्रावस्ती नगरी
શ્રી ભગવતી સૂત્ર : ૯
Loading... Page Navigation 1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760