Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे उन्मुक्तमणिसुवर्णस्य-परित्यक्तरत्नादिकस्य, ववगयमालावन्नगविलेवणस्स, निक्खित्तसत्यमुसलस्स, एगस्स, अबिइयस्स, दमसंथारोवगयस्स' व्यपगतमा. लावर्णकविलेपनस्य -परित्यक्तस्त्रक् पिष्ठकविलेपनस्य, निक्षिप्तशस्त्रमुशलस्यदूरीकृतखड्गादिशस्त्र-मुशलस्य, एकस्य-बायसहायापेक्षया केवलस्य, अद्वितीयादिसहायापेक्षया द्वितीयरहितस्य, दर्भसंस्तारकोपगतस्य-कुशासनोपविटस्य, 'पक्खियं पोसह पडिजागरमाणस्स विहरित्तए त्तिक? एवं संपेहेइ' पाक्षिक-पोषधम्-पौषधोपवासं, पतिजाग्रतः-अनुपालयतो विहर्तु-स्थातुं मम श्रेयः पूर्वपौषधापेक्षया अस्य विशिष्टनिर्जराहेतुत्वात् इति कृत्वा-इत्येवं विचार्य, एवम् उक्त प्रकारेण, संपेक्षते-निश्चिनोति 'संपेहित्ता जेणेव सावत्यी नयरी, जेणेव उप्पला समणोवासिया, तेणेव उवागच्छइ' संप्रेक्ष्य-विनिश्चित्य, यत्रव-श्रावस्ती नाम
और पौषध करू, ब्रह्मचर्यपूर्वक रहूं और मणि सुवर्ण भादि का सर्वथा स्याग कर दू 'ववयमालावन्नगविलेवणस्स निक्खिस्थसस्थमुसलस्स एगस्स अविइयस्स, दम्भसंथारोवगयस्स' माला का और मदन कराने का त्यागपूर्वक, मुशल आदि शस्त्र का परित्यागपूर्वक दर्भके आसन पर बेठू 'पक्खियं पोसह पडिजागरमाणस्स विहरित्तए तिकह एवं संपेहेइ' क्यों कि इस स्थिति में रहकर पालित किया गया पाक्षिकपौषध-पौषधोपवास मुझे अधिक श्रेयस्कर होगा, क्यों कि पूर्वपौषध की अपेक्षा यह पौषध विशिष्टनिर्जरा का हेतु होता है-इस प्रकार से उसने पौषध करनेका निश्चय किया 'संपेहित्ता जेणेव सावस्थी नयरी, जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवागच्छइ' इस प्रकार निश्चय करके वह जहां श्रावस्ती नगरी थी और उसमें भी जहां પૌષધશાળામાં જઈને પૌષધ કરૂં, બ્રહ્મચર્ય પૂર્વક રહું અને મણિ, સુવર્ણ मालिन। सथा त्या ४३. " ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स, एगस्स अविइयस्स, दम्भसंथारोवगयस्स" भान भने मनना त्यास પૂર્વક, મુશલ આદિ શસ્ત્રોના ત્યાગપૂર્વક દર્ભના આસન પર બેસીને " पक्खियं पोसह पडिजागरमाणस्स विहरित्तए त्ति कट्ट एवं संपेहेइ" पालन કરાયેલ પાક્ષિક પૌષધપવાસ જ મારે માટે અધિક શ્રેયકર થઈ પડશે, કારણ કે આગળ બતાવ્યા પ્રમાણે પૌષધ કરવામાં આવે તે કરતાં આ પ્રકારે પૌષધ કરવામાં આવે તે કર્મોની વધારે નિર્જરા થશે. તેથી તેણે આ પ્રકારે पौषध ४२वाना निश्चय यो. “ संपेहित्ता जेणेव सावत्थीं नयरी, जेणेव उत्पला समणोवासिया तेणेव उवागच्छइ " प्रमाणे स८५ री ते श्रावस्ती
શ્રી ભગવતી સૂત્ર : ૯