Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टीका श०११ उ० ११ सू०१० सुदशनचरितनिरूपणम् ५९७ मशिष्यः, शिष्यसन्तानो घा, धर्मघोषो नाम अनगारः जातिसम्पन्नः, वर्णक:'जहा-केसिसामिस्स जाव पंचहि अणगारसएहिं सद्धि संपरिबुडे' अस्य वर्णनम्यथा राजमश्नीये केशिस्वामिनः वर्णनं कृतं तथैव कर्त्तव्यम् , यावत् स धर्मधोषः पञ्चभिः अनगारशतैः सार्द्धम् संपरिवृतः सन् 'पुराणुपुचि चरमाणे गामाणुगाम दुइज्जमाणे, जेणेव हथिणापुरे नयरे जेणेव सहसंबवणे उज्जाणे, तेणेव उवागच्छइ' पूर्वानुपूर्वीम्-नुपूर्येण अनुक्रमेण तीर्थकरपरम्परया चरन्-विचरन् ग्रामानुग्रामम्-प्रामाद् ग्रामान्तरं द्रवन् , यत्रैव हस्तिनापुर नगरमासीत् , यत्रैवसहस्राम्रबनम् उद्यानं चासीत् , तत्रैव उपागच्छति, 'उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्डइ' उपागत्य, यथामतिरूपम्-यथायोग्यम् - साधुसमुचितम्, अबप्रहम्-वनपालाज्ञाम् अवगृह्णाति, 'ओगिव्हित्ता, संजमेण तवसा अप्पाणं भावेमाणे के जो कि इस अवसर्पिणी काल के १३ वें तीर्थकर हुए हैं प्रपौत्रकशिष्यप्रशिष्यरूप अथवा शिष्यसन्तानरूप धर्मघोष नाम के अनगार थे ये अनगार जातिसंपन्न थे इनका विशेष वर्णन जैसा राजप्रश्नीय सूत्र में केशीस्वामी का किया गया है वैसा ही वर्णन इनका भी कर लेना चाहिये । यावत् वे धर्मघोष 'पंचहिं अणगारसएहिं सद्धिं संपरिघुडे' पांचसो अनगारों के साथ 'पुवाणुपुचिचरमाणे, गामाणुगामं दूइज्ज. माणे, जेणेव हस्थिणाउरे नयरे जेणेव सहसंबवणे उजाणे तेणेव उवागच्छह तीर्थंकर परम्परा के अनुसार एक ग्राम से दूसरे ग्राम में विहार करते हुए जहां हस्तिनापुर नगर था और उसमें भी जहां सहस्राम्रवन था वहां पर पधारे। ' उवागच्छित्ता अहापडिरूवं उग्गह ओगिण्हइ' वहां आकरके उन्होंने यथायोग्य-साधु के समुचित-वनपाल की आज्ञा प्राप्त की 'ओगिणिहत्ता संजमेणं तवमा अप्पाणं भावेमाणे विहरह' તીર્થકર વિમલનાથના પ્રપૌત્રક-શિષ્યપ્રશિષ્ય રૂપ હતા. તેઓ જાતિસંપન્ન આદિ ગુણોથી યુક્ત હતા. રાજપ્રશ્નીય સૂત્રમાં કેશી અણગારનું જેવું વર્ણન ४२१ामा माव्यु छ, तेवु घमष अमानु न सभा'. " पंचहिं अणगारसएहिं सद्धिं संपरिखुडे ” ५०० मानी साथे, “ पुव्वाणुपुग्वि घरमाणे, गामाणुगामं दूइज्जमाणे, जेणेव हथिणागपुरे नयरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ" ती ४२ ५२५२१ मनुसार विहा२ २di ४२di तया स्तिनापुर नगरना सहसाम्रवन नामना Gधानमा पयार्या. “उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ" त्या मावीन तभो साधुन मोटे सभुथित मेवी वनपासनी मासा सीधी. “ ओगिण्हित्ता संजमेण तवसा अप्पाणं
શ્રી ભગવતી સૂત્ર : ૯