Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२५
प्रमयचन्द्रिका टीका श० ११ ७० १२ ० २ ऋषिभद्र पुत्रकथन निरूपणम् आलभिकार्या नगर्यां शङ्खवने चैत्ये, समवसृतः यावत् - समवसृतं भगवन्तं वन्दितुं नमस्थितुं धर्मकयां श्रोतुंच पर्षत् विनयेन पाञ्जलिपुटा भगवन्तं पर्युपास्ते । 'तणं ते समणोवासया, इमीसे कहाए लट्ठा समाणा हट्टतुट्ठा एवं जहा तुंगि उद्देसए जाब पज्जुवासंति' ततः खलु ते श्रमणोपासकाः अस्याः कथायाः भगवतः आगमनरूपायाः लब्धार्थाः - ज्ञातार्थाः सन्तः, हृष्टतुष्टाः, एवं - पूर्वोक्तरीत्या यथा- तुङ्गकोदेशके द्वितीयशतकस्य पश्चमोद्देशके प्रतिपादितं तथैव अत्रापि प्रतिपत्तव्यम्, याद - विनयेन प्राञ्जलिपुटाः भगवन्तं पर्युपासते, 'तरणं समणे भगवं यावत्महावीरे तेसि समणोवासगाणं तीसे य महति महालयाए परिसाए घम्मकहा जाव
समय में श्रमण भगवान् महावीर यावत्-आलभिका नगरी में शंखवन नामके चैत्य-उद्यान में पधारे यावत् भगवान् को वन्दना करने और नमस्कार करने के लिये एवं उनसे धर्मकथा सुनने के लिये परिषदा निकली परिषदा ने बडे विनय के साथ दोनों हाथ जोड़कर भगवान् की पर्युपासना की 'तरणं ते समणोवासया इमीसे कहाए लट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगि उद्देसए जाव पज्जुवासंति' जब उन श्रमणोपासकों को भगवान् के आगमनरूप अर्थका पता चला तब वे बहुत ही अधिक हर्षित हुए और संतुष्टचित्त हुए इसके आगेका कथन द्वितीयशतक के पांचवें उद्देशक में जिस प्रकार से प्रतिपादित किया गया है उसी प्रकार से यहां पर समझ लेना चाहिये - यावत् विनय के साथ उन्होंने दोनों हाथ जोड़कर भगवान् की पर्युपासना की 'तरणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महतिमहालपाए परि
લિકા નગરીમાં શંખવન નામના ઉદ્યાનમાં પધાર્યા. મહાવીર પ્રભુના આગમનના સમાચાર સાંભળીને તેમને વંદ્યણાનમસ્કાર કરવાને તથા ધર્મોપદેશ સાંભળવાને પરિષદ નીકળી પરિષદે ઘણા વિનયપૂર્વક અન્ને હાથ જોડીને भगवाननी पर्युपासना हरी. " एणं वे समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा एवं जहा तुगि उखए जाव पज्जुवासंति ” न्यारे ते (पूवेति) શ્રમણેાપાસકોને મહાવીર પ્રભુના આગમનના સમાચાર મળ્યા, ત્યારે તેમને ઘણા જ હર્ષોં અને સતાષ થયા. ત્યાર બાદનું કથન ખીજા શતકના પાંચમાં ઉદ્દેશામાં કહ્યા અનુસાર અહીં પણ સમજવું. વિનયપૂર્વક અને હાથ જોડીને તેમણે ભગવાન મહાવીરની પ પાસના કરી, આ કથન પર્યન્તનું કથન અહી’ श्रवु लेह मे. “ तरणं समणे भगवं महावीरे वेसिं समणीवासगाण तीसे य महतिमहालयाए परिसाए धम्म कहा जाव आणाए आराहए भवइ "
भ० ७९
શ્રી ભગવતી સૂત્ર : ૯