Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ય
भगवतीसूत्र
,
वर्णनं कृतं तथैवास्यापि पुद्गलस्य वर्णनं कर्तव्यम् यावत् विभङ्गो नाम अज्ञानं समुत्पन्नम्, 'से णं तेणं विभंगेणं अण्णाणेणं समुप्पन्नेणं बंभलोए कप्पे देवाणं टिई जाणइ, पासई' स खलु पुलस्तेन विभङ्गेन अज्ञानेन समुत्पन्नेन ब्रह्मलोके कल्पे देवानां स्थिति वक्ष्यमाणप्रकारेण जानाति, पश्यति, 'तपणं तस्स पोग्गलसपरिव्वायगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था ' - ततः खलु तस्य पुलस्स परिव्राजकस्य अयमेतद्रूपः - वक्ष्यमाणस्वरूपः आध्यात्मिकः - आत्मागतो यावत् - चिन्तितः, कल्पितः, मार्थितः, मनोगतः संकल्पः समुदपद्यत - समुत्पन्नः - 'अत्थि णं ममं अइसे से नाणदंसणे समुत्पन्ने' अस्ति संभवति खलु मम अविशयं ज्ञानदर्शनं समुत्पन्नम् - 'देवलोपसु णं देवाणं जहणणेण दसवाससहस्सा ठिई पण्णत्ता' देवलोकेषु खलु देवानां जघन्येन दशवर्षसहस्राणि स्थितिः मज्ञप्ता, तरह विभंग नामका अज्ञान उत्पन्न हो गया 'सेणं तेणं विभंगेणं अण्णाणेणं समुप्पन्नेणं वंभलोए कप्पे देवाणं ठिडं जाणइ, पासइ' सो यह इस उत्पन्न हुए विभंग अज्ञान के प्रभाव से ब्रह्मलोक कल्प में रहने वाले देवताओं की स्थिति को जानने देखने वाला हो गया ' तरणं तस्स पोग्गलस्स परिव्वायगस्स अयमेयारूये अज्झथिए जाव समुप्पज्णित्था ' अतः उस पुद्गल परिव्राजक को इस प्रकार का यह आत्मगतयावत् चिन्तित, कल्पित, प्राश्रित, और मनोगत संकल्प उत्पन्न हुआ 'अत्क्षिणं मम भइसेसे नाणदंसणे समुप्पण्णे' कि मुझे अतिशयवाले ज्ञान दर्शन उत्पन्न हो गये हैं 'देवलोएस णं देवाण जहणणेण दसवा सहरसाई ठिई पण्णत्ता ' इसलिये उनके प्रभाव से मैं ऐसा जान गया हूं कि ब्रह्मलोकों में रहने वाले देवों की जघन्यस्थिति दश हजार वर्ष
छे मेवा शिवशवर्षिनी प्रेम, विलग नाम अज्ञान उत्पन्न थर्ध यु. "सेण तेन विभंगेण अण्णाणेण समुप्पन्नेण वंभलोए कप्पे देवाण ठिडं जाणइ पासइ " પેાતાને ઉત્પન્ન થયેલા તે વિભગ અજ્ઞાનના પ્રભાવથી તે પુદ્ગલ પરિવ્રાજક બ્રહ્માલાક કલ્પના દેવાની સ્થિતિને (આયુષ્ય કાળને) જાણનારા અને દેખનારો गया. " तरण तस्स पोग्गलस्स परिव्वायगस्त्र अयमेयारूपे अज्झत्थिए जाव जडुप्पज्जित्था " त्यारे ते युद्धस परिवाराने या प्रहारनो आत्मगत, यिन्तित, स्थित, आर्थित मने मनोगत संप उत्पन्न थयो- " अत्थिणं मम अइसेसे नागदंसणे समुपणे " भने अतिशयवाणु ज्ञानदर्शन उत्पन्न थ्यु छे, तेना अलावधी हुं कभी शत्रु छु " देवलोपसु णं देवाज' जहणेण दसवाससह साई ठिई पण्णत्ता " દેવલાકામાં રહેનારા દેવાની જઘન્ય સ્થિતિ ૧૦
શ્રી ભગવતી સૂત્ર : ૯