Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०११ २०१२ सू०४ पुद्गलस्य सिद्धिनिरूपणम् ६४९ ईषत्माग्भारायामपि यावत्-सवर्णावस्पर्शान्तानि प्रश्नवाक्ये विज्ञेयानि। हन्त, सन्ति भगवत उत्तरम् , 'तएणं सा महतिमहालया जाव पडिगया' ततः खलु सा महातिमहालया यावत्-पर्पत् पतिगता। 'तएणं आलभियाए नगरीए सिंघाडगतिय अवसेसं जहा सिवस्स जाव सम्बप्पहीणे' ततः खलु आलभिकाया नगर्याः शङ्गाटकत्रिकचतुष्कचत्वरमहापथपथेषु अवशेषं यथा शिवस्य वर्णनं कृतं तथैव पुद्गलस्य बोध्यम् , यावत्-स पुद्गलः सिद्धः, बुद्धः, मुक्तः, सर्वदुःखपहीणश्च जातः । 'नवर तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविन्भंगे, आलभियं नगर मज्झं. मझेणं निग्गच्छइ' नवर-शिवापेक्षया विशेषस्तु पुद्गलः त्रिदण्डकुण्डिका यावत् इसी प्रकार से अवेयकों में, अनुत्तर विमानों में और ईषप्रागभाग. थिवी में भी सवर्णादिक द्रव्य हैं क्या? इसके उत्तर में प्रभु कहते हैं हां, गौतम! इनमें भी सवर्णादिक द्रव्य हैं। 'तएणं सा महतिमहालया जाव पडिगया' इसके बाद वह अतिविशाल परिषदा विसर्जित हो गई। 'तएणं आलभियाए नयरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे' इसके बाद आलभिका नगरी के शृंगाटक, त्रिक, चतुष्क, चत्वर, महापथ और पथ इनमें अवशेष कथन शिवराजऋषि के वर्णन की तरह पुद्गलपरिव्राजक सिद्ध, बुद्ध, मुक्त और सर्वदुःखों से रहित हो गया 'नवरं तिदंडकुंडियं जाय धाउरत्तवत्थपरिहिए परिवडियविभंगे आलभियं नगरं मज्झं मझेणं निग्गच्छह ' शिव के कथन की अपेक्षा इस पुद्गल के कथन के संबंध રાષ્ટ્રધ્વીમાં પણ શું વર્ણાદિથી યુક્ત અને વર્ણાદિથી રહિત દ્રવ્ય છે ખરું? તેનો ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે તે બધાં સ્થળામાં પણ રૂપ, રસ, ગંધ અને સ્પર્શથી યુક્ત દ્રવ્ય પણ હોય છે અને તે ગુણેથી રહિત द्र०य ५५ डाय छे. “तएण सा मइतिमहालया जाव पडिगया" प्रभुनी म प्रा२नी ५३५९। सामान ते विशाण परिष विमरा . " तएणं आलभियाए नयरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खापहीणे" यार બાદ આલંભિકા નગરીના શૃંગાટકથી લઈને મહાપથ અને પથ પર્યન્તના માર્ગો પર આ વાતની ચર્ચા થવા લાગી બાકીનું સમસ્ત કથન શિવરાજ ઋષિના કથન પ્રમાણે ગ્રહણ કરવું. એટલે કે પુતલપરિવ્રાજક પણ પ્રજ્યા અંગીકાર કરીને શિવરાજ ઋષિની જેમ સિદ્ધ, બુદ્ધ, મુક્ત અને સર્વ દુઃખોથી २क्षित 25 14. "नवर तिदंडकुंडिय' जाव धाउरत्तवत्थपरिहिए परिवडियविभंगे आलभियौं नगर मज्झं मझेण निग्गच्छइ" शि१०४ ऋषिना यन
भ० ८२
શ્રી ભગવતી સૂત્ર: ૯