Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १२ सू० ४ पुद्गलस्य सिद्धिनिरूपणम् कट्टेण अणिक्खित्तेणं तत्रोकम्मेणं उडूं बाहाओ जाव आयावेमाणे विहर' ऋग्वेदयजुर्वेद - यावत् - सामवेदा-थर्ववेदेषु अन्येषु च बहुषु ब्राह्मण्यनयेषु सुपरिनिष्ठितः अतीव कुशलः, पष्ठपष्टेन अनिक्षिप्तेन- निरन्तरेण तपःकर्मणा ऊर्ध्वबाहु यावत्यावत्पदेन - 'पणिज्झियर सुराभिमुद्दे आयावणभूमीप' इति संग्रहः तेनऊर्ध्वं बाहू प्रगृह्य २ सूर्याभिमुखः आतापनभूमौ आतापयन् विहरति इत्यादि द्वितीयशतके प्रथमोद्देशके स्कन्दकमकरणे - विलोकनीयम् 'तपणं तस्स पोग्गलस्स छट्ठ छठ्ठेणं जाव आयावेमाणस्स पगइभक्ष्याए जहा सिवस्स जाब भिंगे नामं अण्णाणे समुप्पन्ने' ततः खलु तस्य पुद्गलस्य पृष्ठपष्ठेन, यावत् - अनिक्षिप्तेन तपः कर्मणा ऊर्ध्वे बाहू उत्थाय, आतापयतः, प्रकृतिभद्रतया यथा शिवस्य राजर्षः, एकादशशतकस्य नवमोद्देश के डिएछ छण अणिक्खित्तेणं तवोकम्मेणं उडू बाहाओ जाव आयावेमाणो विहरइ' यह ऋग्वेद, यजुर्वेद, यावत् सामवेद, अथर्ववेद, इन चार वेदों में तथा और भी दूसरे ब्राह्मणसंबंधी नयों में शास्त्रों में बहुत अधिक कुशल था, निरन्तर छट्ठ छट्ट की तपस्या करता था तथा ऊर्ध्वबाहु होकर आतापना भूमि में आतापना लिया करता था यह प्रकृति से भद्र था द्वितीयशतक के प्रथम उद्देशक में स्कन्दक के प्रक रण में जैसा कथन किया गया है वैसा ही कथन इसके विषय में करना चाहिये 'तणं तस्स पोग्गलस्स छट्ठ छट्टेणं जाव आयावेमाणस्स पगइमद्दयाए जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने' इस तरह निरन्तर छट्ट छट्ट की तपस्या करने वाले और आतापना भूमि में ऊर्ध्वबाहु होकर आतापना लेने वाले प्रकृत्या भद्र इस पुल परिब्राजक को ग्यारहवें शतक के नौवें उद्देशक में वर्णित हुए शिवराजर्षि की नपसु सुपरिनिट्टिए छट्ठ छट्टेणं अणिक्खितेण तवोकम्मेणं उड्ड बाहाओ जाव आयासाणे विहरइ " ते ऋह यनुर्वेद सामवेद, अने अथर्ववेद्यमां तथा श्राह्मધર્મના બીજા પણુ અનેક શાસ્ત્રોમાં નિપુણુ હતા. તે નિરંતર ને પારણે છઠ્ઠની તપસ્યા કરતા હતા તથા હાથ ઊંચા રાખીને આતાપના ભૂમિમાં આતાપના લીધા કરતા હતા. તે ભદ્ર પ્રકૃતિવાળા હતા ખીજા શતકના પહેલા ઉદ્દેશામાં સ્કન્દક' જેવુ' વધુ ન કરવામાં આવ્યું છે, એવુ' જ આ युद्धल પવિત્રાજકનુ પણ વર્ષોંન સમજવુ, "तणं तस्स पोग्गलास छट्ठछट्टेणं जाव आयावेमाणस्स पगइभद्दयार जहा सिवस्स जाव विभंगे नाम अण्णाणे समुप्पन्ने " આ રીતે નિર'તર ઇંક્રને પારણે છટ્ઠ કરતા અને હાથ ઊંચા રાખીને આતાપના ભૂમિમાં આતાપના લેતા અને ભદ્રિક પ્રકૃતિવાળા તે પુદ્ગલપરિત્રાજકને અગિયારમાં શતકના નવમાં ઉદ્દેશામાં જેનું વર્ણન કરવામાં આયુ
भ० ८१
શ્રી ભગવતી સૂત્ર : ૯