Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
भगवतीने आणाए आराहए भवइ' ततः खलु श्रमणो भगवान महावीर स्तेषां श्रमणोपासकानाम् तस्यां च महातिमहालयायाम् अतिविशालायां पर्षदि-सभायां धर्मकथा भगबता ‘अत्थिलोए अत्थि अलोए' इत्यादिरूपा कथिता, कियत्पर्यन्तमित्याहयावत्-एतस्य धर्मस्य शिक्षायामुपस्थितः श्रमणोपासको वा श्रमणोपासिका वा विहरन् इति पर्यन्तं धर्मकथा औपपातिकसूत्रोक्ताऽत्रवाच्या, 'तएणं ते समणोवासया समण स्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्टा उठाए उठेति' ततः खलु ते श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिकेसमीपे, धर्म श्रुत्वा, निशम्य, हृष्टतुष्टाः सन्तः, उत्थया-उत्थानेन उत्तिष्ठन्ति, 'उहाए उठेत्ता समणं भगवं महानीरं वदंति, नमसंति, वंदित्ता, नमंसित्ता एवं वथासी'-उत्थया-उत्थानेन, उत्थाय, श्रमण भगवन्तं महावीर वन्दते, नमस्यन्ति, साए धम्मकहा जाव आणाए आराहए भवई' इसके बाद श्रमण भगवान् महावीर ने उन श्रमणोपासकों के लिये उस अति विशाल सभा में धर्मकथा कही 'अस्थिलोए, अस्थि अलोए' उस धर्मकथा में "लोक है, अलोक है" इत्यादि विषय पर विवेचन किया गया और वह विवेचन " एसस्य धर्मस्य शिक्षायामुपस्थितः श्रमणोपासको वा श्रमणोपासिका वा चिहरन् " औपपातिक सूत्र में कथित इस धर्मकथा पर्यन्त किया गया 'तएणं ते समणोवासया समणस्स भगवो महावीरस्स अंतिए धम्म सोच्चा निसम्म हहतुट्ठा उठाए उठेति' प्रभु द्वारा कथित धर्मकथा को सुनकर वे श्रमणोपासक आनन्द से विभोर हो गये और संतुष्टः चित्त होकर स्वयं उठे ' उट्ठाए उठेत्ता समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी' उठकर वे वहां गये जहां ત્યાર બાદ શ્રમણ ભગવાન મહાવીરે તે પ્રમાણે પાસકને તે અતિ વિશાળ सलामा यमया ४ी " अस्थि लोएं, अत्थि अलोए" ॥ धयामा " als छ, म छ," त्या विषय ५२ विवेयन ४२पामा मा०यु: "एतस्य धर्मस्य शिक्षायामुपस्थितः श्रमणोपासको वा श्रमणोपासिका वा विहरन " मोपપાતિક સૂત્રમાં કથિત આ કથનપર્યન્તના વિષયમાં તે ધમકથામાં પ્રતિપાદન ४२ मा०यु. “तएणं ते समणोवासया समणस भागवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ट तुट्टा उदाए उदेति" महावीर प्रभु | કથિત ધર્મકથાનું શ્રવણ કરીને તે શ્રમણોપાસકોના હદ આનંદથી નાચી ઉઠયાં અતિશય આનંદ અને સંતોષ પામેલા તે શ્રાવકે પોતાની ઉત્થાનतिथी मा यया “ उडाए उता समण भगवं महावीर वदंति, नमसंति, वंदित्ता नमंसित्ता एवं वयासी" हीनतमे। श्रम लगवान महावीर न्या
શ્રી ભગવતી સૂત્ર : ૯