Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६२५
भगवतीसरे धर्मकथा यावत् आज्ञाया आराधको भवति। ततः खलु ते श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टाः उत्थया उत्तिष्ठन्ति, उत्थया उत्थाय श्रमणं भगवन्तं महावीर वन्दन्ते, नमस्यन्ति, वन्दित्वा, नमस्यित्वा एवम् अवादिषुः-एवं खलु भदन्त ! ऋषिभद्रपुत्रः श्रमणोपासकः अस्माकम् एवम् आख्याति, यावत्-मरूपयति-देवलोकेषु खलु आर्याः ! देवानां दशवर्षसहस्राणि जघन्येन स्थितिः प्रज्ञप्ता, तेन पर समयाधिका, यावत् , तेन पर व्युच्छिन्ना देवाथ, देवलोकाश, तत् कथमेतत् भदन्त ! एवम् ? आर्याः ! इति श्रमणो भगवान् महावीर स्तान् श्रमणोपासकान् एवम्-अवादीत्-यत् खलु आयोः ! ऋषिभद्रपुत्रः श्रमणोपासको युष्माकम् एवम् आख्याति यावत्-प्ररूपयति-देवलोकेषु खलु आर्याः! देवानां जघन्येन दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता, तेन पर समयाधिका, यावत् तेन पर व्युच्छिन्नाः देवाश्च, देवलोकाश्च, सत्यः खलु एषोऽर्थः। ततः खलु ते श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ श्रुत्वा, निशम्य श्रमणं भगवन्तं महावीरं चन्दन्ते, नमस्यन्ति, वन्दित्वा, नमस्यित्वा यत्रैव ऋषिभद्रपुत्रः श्रमणोपासकः तत्रैव उपागच्छन्ति, उपागत्य ऋषिभद्रपुत्रं श्रमणो पासकं वन्दन्ते, नमस्यन्ति, वन्दित्वा, नमस्यित्वा एतमर्थं सम्यग् विनयेन भूयोभूयः क्षमयन्ति। ततः खलु ते श्रमणोपासकाः प्रश्नान् पृच्छन्ति, पृष्ट्वा अर्थान पर्याददति, पर्यादाय, श्रमणं भगवन्तं महावीर वन्दते, नमस्यन्ति, वन्दित्वा, नमस्थित्वा यामेवदिशं प्रादुर्भूताः, तामेव दिशं प्रतिगताः॥सू०२॥
टीका-अथ ऋषिभद्रपुत्रस्य सत्यतां परूपयितुमाह-'तेणं कालेणं' इत्यादि, 'तेणं कालेणं, तेणं समएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासइ' तस्मिन् काले, तस्मिन् समये, श्रमणो भगवान् महावीरो यावत्
ऋषिभद्रपुत्रकीवक्तव्यता
'तेणं कालेणं तेणं समएणं' इत्यादि। टीकार्थ-इस सूत्र द्वारा सूत्रकार ने ऋषिभद्रपुत्र श्रावक की कही गई बात को सत्य प्रकट किया है-'तेणं कालेणं तेणं समएण समणे भगवं महावीरे जाव समोसढे, जाव परिसा पज्जुवासई' उस काल और उस
ઋષિભદ્રપુત્રની વક્તવ્યતા ટીકાઈ–આ સૂત્રમાં સૂત્રકારે એ વાતનું પ્રતિપાદન કર્યું છે કે કષિભદ્રપુત્રે દેવોની સ્થિતિ વિષે જે કથન કર્યું હતું તે સત્ય હતું. મહાવીર પ્રભુના વચને દ્વારા તેના તે કથનને અહીં પ્રમાણભૂત સાબિત કરવામાં આવ્યું છે.
"तेणं कालेणं तेण समएण समणे भगवं महावीरे जाव समोसढे, जाव परिसा पज्जुवासइ" अणे अन ते समये श्रम लगवान महावीर मान
શ્રી ભગવતી સૂત્ર : ૯
Loading... Page Navigation 1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760