Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२२
भगवतीसरे नो श्रद्दधति-न श्रद्धाविषयं कुर्वन्ति, नो पतियन्ति-न विश्वसन्ति, नो रोचयन्तिन रुचिविषयं कुवन्ति, 'एयम8 असहमाणा अपत्तियमाणा, अरोयमाणा जामेव दिसि पाउन्भूया, तामेव दिसि पडिगया' एतमर्थ-पूर्वोक्तार्थम् , अश्रदधतः-श्रद्धा विषयमकुर्वन्तः, अप्रतियन्त:-अविश्वसन्तः, अरोचयन्तः-रुचिविषयमकुर्वन्तः, यामेव दिशमाश्रित्य प्रादुर्भूताः, तामेव दिशं प्रतिगताः ॥ १॥
ऋषभदत्तस्य वक्तव्यता॥ मूलम्-"तेणं कालेणं, तेणं समएणं, समणे भगवं महावीरे जाव समोसाढे, जाव परिसा पज्जुवासइ। तएणं ते समणो. वासया इमीसे कहाए लट्ठा समाणा हहतुट्ठा एवं जहा तुमि उद्देसए जाव पज्जुवासंति। तएणं समणे भगवं महावीरे तेसि समणोवासगाणं तीसेय महति० धम्मकहा जाव आणाए आराहए भवइ । तएणं ते समणोवासया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा, निसम्म हटतुट्ठा उठाए उद्वेति उहाए उतॄत्ता समणं भगवं महावीरं वंदति, नमसति, वंदित्ता, उसकी प्रज्ञापना करनेवाले, और प्ररूपणा करनेवाले श्रमणोपासकश्रावक ऋषिभद्रपुत्र के इस-पूर्वोक्त कथन को उन श्रमणोपासकों ने अपनी श्रद्धा का विषय नहीं बनाया उस पर विश्वास नहीं किया, और न उसे वे अपनी रुचि में ही लाए 'एयमढे असहहमाणा अपत्ति. यमाणा, अरोयमाणा जामेव दिसि पाउन्भूया-तामेव दिसि पडिगया' इस प्रकार इस पूर्वोक्त अर्थ पर अश्रद्धायुक्त हुए, अविश्वासयुक्त हुए,
और अरुचियुक्त हुए वे श्रमणोपासक जहां से आये थे वहीं पर पीछे चले गये ॥सू० १॥ નારા અને આ પ્રમાણે પ્રરૂપણ કરનારા શ્રમણોપાસક (શ્રાવક) ઋષિભદ્રપુત્રના પૂર્વોક્ત કથન પ્રત્યે તે શ્રમણોપાસકોએ શ્રદ્ધાની દષ્ટિએ જોયું નહીં, તેમને से वातनी प्रतीति 25 नही मने मायन तेमने न्यु ५९] नडी. “ एयमर्दु असदहमाणा, अपत्तियमाणा, अरोयमाणा जामेव दिसिं पाउन्भूया-तामेव दिसि पडिगया" सश्रद्धायुत, अविश्वासमत भने माययुरत थये। मेवात શ્રમ પાસકે જ્યાંથી આવ્યા હતા ત્યાં-પોતપોતાને ઘેર પાછા ફર્યા. સૂપ
શ્રી ભગવતી સૂત્ર : ૯