Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
,
,
भगवतीसूत्रे कथासमुल्लापः -वार्तालाप:, समुदपद्यत - समुत्पन्नः 'देवलोगेसु ण ं अज्जो ! देवाणं केवइय कालं ठिई पण्णत्ता?' हे आर्याः ! देवलोकेषु खलु देवानां कियन्तं कालं - ferenterata स्थितिः प्रज्ञप्ताः ?' 'तरण' से इसिभद्दपुत्ते समणोवासए देवगिहिय ते समणोवासए एवं क्यासी' - ततः खलु स ऋषिभद्रपुत्रः श्रमणोपासकः, देवस्थितिगृहीतार्थः - देवस्थितिः - देवस्थितिरूपः गृहीतो ज्ञातोऽर्थी येन स तथाविधः, विदितदेवस्थितिक इत्यर्थः तान् श्रमणोपासकान् एवं वक्ष्यमाणप्रकारेण, अवादीत्- 'देवलोपसु णं अज्जो ! देवाणं जहणेणं दसवाससहस्साई ठिई पण्णत्ता' हे आर्याः । देवलोकेषु खलु देवानाम् जघन्येन दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता, 'तेण परं समयाहिया, दुसमयाहिया, जात्र दस समयाहिया, संखेज्जसमयादिया, असंखेज्जसमयाहिया' तेन परं तदनन्तरम्, समयाधिका प्रकार से परस्पर में बातचीत करने लगे- 'देवलोगेसु णं अज्जो ! देवाणं केवइयं कालं ठिई पण्णत्ता' हे आर्यों! देवलोकों में देवों की कितनी स्थिति कही गई है ? ' तएण से इसि भद्दपुत्ते समणोवासए देवट्ठिगहियडे ते समणोवासए एवं वयासी' इसके बाद श्रमणोपासक ऋषिभद्रपुत्र ने कि जो देवस्थितिरूप अर्थ का पहिले से ज्ञाता था उन श्रमणोपासकों से इस प्रकार कहा - 'देवलोएसु ण अज्जो ! देवाण जहणणं दसवास सहरसाई ठिई पण्णत्ता' हे आर्यो ! देवलोकों में देवों की जघन्यरूप से कम में कम स्थिति दश हजार वर्ष की कही गई है । ' तेण पर समयाहिया, दुसमग्राहिया जाव दससमयाहिया संखेज्जलमयाहिया असंखेज्ज समयाहिया' इसके बाद इससे आगे एक समय अधिक, दो
६२०
પાસકા પાતપેાતાને ઘેરથી નીકળીને એક સ્થાને આસવિશેષ ગ્રહણ કરીને પાસે પાસે બેસી ગયા અને અદરા અંદર આ પ્રમાણે વાતચીત કરવા લાગ્યા ' देवलोगेसु णं अब्जो ! देवाणं केत्रइयं कालं ठिई पण्णत्ता ?" हे खायो । દેવલેાકમાં દેવાની સ્થિતિ કેટલી કહી છે ?
66
"तएण से इसिभद्दपुत्ते समणोवासए देवट्ठिइगहियष्ट्ठे ते समणोवास एवं बयासी” द्वेवस्थिति ३५ अर्थ लेने पडेसे थी ४ ज्ञान हेतु सेवा श्रभयेપાસક ઋષિભદ્રપુત્રે તેમના આ પ્રકારના પ્રશ્નને નીચે પ્રમાણે જવાખ આપ્યા.
66
देवलोएसु णं अज्जो ! देवाणं जहणणेणं दसवास सहरसाई ठिई पण्णत्ता " ૩ આર્ચી ! દેવલેાકમાં દેવેની જઘન્ય (આછામાં એછી) સ્થિતિ (ત્યાંના आयुज) हंस डेभर वर्षांनी उही छे. " तेण पर' समयाहिया, दुसमायाहिया जाव दस समग्राहिया संखेज्जसमयाहिया असंखेज्ज समयाहिया " तेनाथी आगज समय अधि में सभय अधि, त्र, यार, यांच, छ, सात, आई,
શ્રી ભગવતી સૂત્ર : ૯