Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३२
भगवतीसूत्रे
गौतम ! महाविदेहे वर्षे सेत्स्यति यावत्-अन्तं करिष्यति । तदेवं भदन्त ! तदेवं भदन्त । इति भगवान् गौतमो यावत् आत्मानं भावयन् विहरति ||सू० ३ ||
"
टीका - अथ ऋषिपुत्रविषये पुनरप्याह- 'भंते ति' इत्यादि । भंते चि' 'भगवं गोयमे समण भगवं महावीर बंदर, णमसर, वंदिता, णमसित्ता एवं बयासी' - हे भदन्त । इति सम्बोध्य भगवान गौतमः श्रमणं भगवन्तं महावीर बन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्'पभ्रूणं भंते । इसिभदपुत्ते समणोवासर देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पञ्चइए?' हे भदन्त ! प्रभुः समर्थः खलु किम् ऋषिभद्रपुत्रः श्रमणोपासकः, देवानुमियाणाम् अन्तिके समीपे मुण्डो भूत्वा, अगारात् गृहस्थाश्रमात् निष्क्रम्य, अनगारितां - पत्रजितुम् - दीक्षां ग्रहीतुं किं समर्थोऽस्तीतिप्रश्नः, ऋषिभद्रपुत्र की सिद्धिवक्तव्यता
'भंते त्ति भगवं गोंयमे ' इत्यादि !
टीकार्थ - इस सूत्र द्वारा सूत्रकार ने ऋषिभद्र पुत्र की सिद्धिप्राप्ति के विषय में कथन किया है-' भंतेति भगवं गोयमे समणं भगवं महावीर बंद, णमंसइ, वंदिता णमंसित्ता एवं वयासी' हे भदन्त ! इस प्रकार से संबोधित करके भगवान् गौतम ने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया, वंदना नमस्कार करके फिर उनसे इस प्रकार से पूछा-' पभूणं भंते ! इसि भद्दपुत्ते समणोवासर देवाणुपियाण' अंतिए मुंडे भविता अगाराओ अणगारियं पव्वइत्तए' हे भदन्त ! श्रमणोपासक ऋषिभद्रपुत्र क्या आप देवानुप्रिय के पास मुण्डित होकर गृहस्थाश्रम के परित्याग से अनगार अवस्था को धारण करने के ઋષિભદ્રપુત્રની સિદ્ધિની વક્તવ્યતા—
6 भंवे त्ति भगवं गोयमे " त्याहि
ટીકા-સૂત્રકારે આ સૂત્રમાં ઋષિભદ્રપુત્રની સિદ્ધિપ્રાપ્તિના વિષયનું निश्याय ज्यु छे." भंते! त्ति भगवं गोयमे समण भगव महावीर बंदर, णमंसइ, वंदित्ता णमंसित्ता एवं वयासी " "हे भगवन् " मेवु संबोधन ने ભગવાન ગૌતમે શ્રમણ ભગવાન મહાવીરને ધ્રુણા કરી અને નમસ્કાર કર્યો. वडा नमस्र अरीने तेसले या प्रभारी अश्न पूछयो - " पभूण भंते !
सभद्दपुत्ते समणोवास देवाणुप्पियाण अतिए मुंडे भविता अगाराओ अणगारिय पव्वइतर ?” हे भगवन्! श्रमपास ऋषिभद्रपुत्र शु माप हेवानुપ્રિયની પાસે મુ ંડિત થઈને ગૃહસ્થાશ્રમના પરિત્યાગપૂર્વક અણગારાવસ્થા ધારણ કરવાને સમય છે ખરા ?
શ્રી ભગવતી સૂત્ર : ૯