Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसरे अथ द्वादशोद्देशक: मारभ्यतेएकादशशत के द्वादशोद्देशकस्य संक्षिप्तविषयविवरणम् आलभिकानगरीवर्णनम् , ततः शङ्खवनचैत्यस्य वर्णनम्, ऋषभदत्तप्रमुख श्रमणोपासकानां वर्णनम् , तदनन्तरं परस्पर श्रमणोपासकानां वार्तालापवर्णनम्, देवलोकेषु देवानां स्थितिनिरूपणं च, जघन्येन स्थितिवर्णनम् , उत्कृष्टेन स्थितिवर्णनं च देवानां स्थितिप्ररूपणम् , ततः ऋषिभद्रपुत्रः अनगारिकतां ग्रहीतुं समर्थोंऽस्ति नवेति प्रश्नोत्तरम् ?, तदनन्तरम् ऋषिभद्रपुत्रः देवलोकात् प्रच्युत्य कुत्रगमिष्यति इति प्रश्नः, सिद्धिपदं माप्स्यति इतिसमाधानं ततो वृत्तान्तवर्णनम् ।
कालवक्तव्यता। ___मूलम्-"तेणं कालेणं, तेणं समएणं, आलभिया नामं नयरीहोत्था, वण्णओ, संखवणे चेइए, वण्णओ। तत्थ णं आलभियाए नयरीए बहवे इसिभदपुत्तपामोक्खा समणोवासया परिवसंति, अड़ा जाव अपरिभूया, अभिगयजीवाजीवा जाव विहरति ।
बारहवें उद्देशेका प्रारंभ__ ग्यारहवें शतक के इस बारहवें उद्देशक में कहे हुए विषय का विवरण संक्षेप से इस प्रकार है-आलंभिका नगरी का वर्णन शंखवन नामक चैत्य-उद्यान का वर्णन ऋषभदत्त आदि श्रमणोपासकों का वर्णन श्रमणोंपासकों के परस्पर के वार्तालाप का वर्णन देवलोकों में देवों की स्थिति का निरूपण जघन्यस्थिति का वर्णन उस्कृष्टस्थिति का वर्णन ऋषिभद्रपुत्र अनगारिकता को ग्रहण करने के लिये समर्थ है या नहीं? इस प्रश्न का उत्तर ऋषिभद्रपुत्र देवलोक से चव कर कहां जावेगा? ऐसा प्रश्न सिद्धिपद प्राप्त करेगा. ऐसा उत्तर इसके बाद के वृत्तान्त का वर्णन ।
मारमा उद्देशाने पार - અગિયારમાં શતકના આ બારમાં ઉદ્દેશામાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વિવરણ આ પ્રમાણે છે–આલંભિકા નગરીનું વર્ણન, શંખવન ચિત્યનું વર્ણન, ઋષભદત્ત આદિ શમણે પાસનું વર્ણન, શ્રમણે પાસકે વચ્ચેના સંવાદનું કથન, દેવલોકમાં દેવની સ્થિતિનું નિરૂપણ, તેમની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિનું વર્ણન, પ્રશ્ન-“ઋષિભદ્રપુત્ર અણગારાવસ્થા અંગિકાર કરવાને સમર્થ છે કે નહીં?” આ પ્રશ્નને ઉત્તર પ્રશ્ન-“ઋષિભદ્રપુત્ર દેવલેકમાંથી ચ્યવીને કયાં न?" उत्तर-" सिद्धि५६ प्रात ३२." त्यार माहना वृत्तान्तनु न.
શ્રી ભગવતી સૂત્ર : ૯