Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१४
भगवतीसूत्रे
"
नमंसित्ता एवं वयासी - कृत्वा, बन्दते, नमस्यति, वन्दित्वा नमस्थित्वा, एवंवक्ष्यमाणप्रकारेण अवादीत् - 'एवमेयं भंते । जात्र से जहेयं तुन्भे वदह तिकहु उत्तरपुरस्थिमं दिसीभागं अवकम' हे मदन्त । एवमेतत् सत्यमेवेदम्, यावत्तथैतत्तथैवैतत् तत् यथा एतव-उपर्युक्तवृत्तान्तम्, यूयं वदथ-प्रतिपादयथ, इति कृत्वा विचार्य, उत्तरपौरस्त्यम् दिग्भागम् - ईशानकोणम् अपक्रामति - गच्छति, 'सेसं जहा उसमदत्तस्स जाव सव्वदुक्खप्पहीणे' शेषं सर्वम् यथा नवमशतके त्रयत्रिंशत्तमोद्देश के अभिहितस्य ऋषभदत्तस्य वर्णनं कृतं तथैव अस्यापि सुदर्शनस्य वर्णनं कर्तव्यम्, यावत् - प्रवज्याग्रहणानन्तरम् चतुर्थ पष्ठाष्टमदशमद्वादश भक्तानि अनशनया छित्वा प्राप्त केवलज्ञानः सिद्धः बुद्धः, मुक्तः, सर्वदुःखप्रहीणश्चाभवत्, किया ' वंदिता नर्मसित्ता एवं वयासी' वन्दना नमस्कार करके फिर प्रभु से उसने ऐसा कहा - 'एवमेयं भंते! जाव से जहेयं तुम्भे वदह त्तिकहु उत्तरपुरत्थिमं दिसीभागं अवकमइ' हे भदन्त ! यह ऐसा ही है जैसा कि आपने कहा है । इस प्रकार कह कर वह ईशान दिशा की ओर चला गया यहां से आगे का कथन 'सेसे जहा उसभदत्तस्स जाव
दुक्खपहीणे' पाकी का कथन जैसा नौवें शतक में ३३ वे उद्देशक में ऋषभदत के संबंध में किया गया है वैसा ही सुदर्शन सेठ के संबंध में कर लेना चाहिये यावत् प्रव्रज्याग्रहण के बाद सुदर्शन अनगारने चतुर्थमक्त, षष्ठभक्त, अष्टमभक्त, दशमभक्त, और द्वादशभक्त आदि तपस्या की और अन्त समय संधारा करके केवलज्ञान प्राप्त कर लिया, वे सिद्ध हो गये, बुद्ध हो गये, मुक्त हो गये और समस्त दुःखों से પ્રદક્ષિણાપૂર્વક શ્રમણ ભગવાન મહાવીરને વંદણા નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે કહ્યુ'
" एवमेयं भंते ! जाव से जहेयं तुब्भे वदह त्ति कटु उत्तरपुरत्थिमं दिसीभाग अवकमइ " डे लगवन् ! आापना द्वारा प्रतिपाहित अर्थ सर्वथा सत्य છે. આપ જે કહેા છે. તે સત્ય જ છે આ પ્રમાણે કહીને તેમે ઈશાન દીશા તરફ ચાલ્યા ગયા.
-
""
" सेसं जहा उसभदत्तास जाव सच्चदुक्खप्पहीणे ' ત્યાર પછીનું સમરત થન નવમાં શતકના ૩૩માં ઉદ્દેશમાં પ્રતિપાદિત ઋષભદત્તના કેન અનુ. સાર સમજી લેવુ' કહેવાનું તાત્પ એ છે કે સુદ્ર'ન શેઠે પણ પ્રત્રજ્યા ગ્રહણ કરી ત્યાર બાદ તેમણે એક, બે, ત્રણ, ચાર, પાંચ ઉપવાસ તપસ્યા કરી. અન્ત સમયે સથારા કરીને તેમણે કેવળજ્ઞાન પ્રાપ્ત કર્યુ તે સિદ્ધ, બુદ્ધ, મુક્ત અને સર્વદુઃખાથી રહિત થઇ
આદિ
અને
" गया. नवर
શ્રી ભગવતી સૂત્ર : ૯