Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०११ सू० ११ सुदर्शनचरितनिरूपणम् ६१३ रणज्ञानमित्यर्थः समुत्पन्नम् , तेन पूर्वजन्मस्मरणेन, एतमर्थ भगवत्प्रतिपादितम् पूर्वोक्तविषयम् , सम्यक्तया अभिसमेति-अधिगच्छति प्राप्नोति 'तएणं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुन्वभवे दुगुणाणीयसडासंवेगे' ततः खलु स सुदर्शनः श्रेष्ठी श्रमणेन भगवता महावीरेण संस्मारितपुवभवःसंस्मारितः स्मरणविषयं कारितः पूर्वभवो यस्य स तथाविधः सन् द्विगुणानीतश्रद्धासंवेगः-पूर्वकालापेक्षया द्विगुणौ आनीती-प्रापितौ, श्रद्धासंवेगौ यस्य स तथाविधा, तत्र श्रद्धा-तत्वश्रद्धानं, सदनुष्ठानचिकीर्षा वा, संवेगः-भवभीति , मोक्षामिलापो वा इत्यवसे यम् , आणंदमुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिण करेइ' आनन्दाश्रुपूर्णनयन:- आनन्देन-अतिहर्षेण जनितं यदश्रुनेत्रजलं, तेन परिपूर्णे-व्याप्ते नयने यस्य स तथाविधः सन् , श्रमणं भगवन्तं महावीरं, विकृत्वा-वारप्रयम् , आदक्षिणप्रदक्षिणं करोति, 'करेत्ता, वंदइ, नमसइ, वंदिता, का जातिस्मरण ज्ञान उत्पन्न हो गया सो इस पूर्वजन्मस्मरण ज्ञान से उसने इस भगवत्प्रतिपादित पूर्वोक्तविषय को अच्छी प्रकार से जानलिया 'तएणं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियः पुन्वभवे दुगुणाणीयसद्धासंवेगे' इस प्रकार श्रमण भगवान महावीर के द्वारा जिसे अपना पूर्वभव स्मृत कराया गया है ऐसे उस सुदर्शन सेठ को तत्वश्रद्धान अथवा सदनुष्ठानचिकीर्षा, एवं संवेग-संसार से भीति अथवा मोक्षाभिलाषा, पूर्व की अपेक्षा दुगुनेरूप से प्राप्त हो गयी 'आणंदसुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो आयाहिण पयाहिण करेइ०' उसी समय उसके दोनों नेत्र आनन्दाश्रुओं से हर्षोस्कर्ष से जनित नेत्रके अश्रुजल से भीग गये श्रमण भगवान् महावीर को खड़े होकर उसने तीन बार प्रदक्षिणापूर्वक वंदना की, नमस्कार અર્થને તેઓએ ઘણી જ સારી રીતે જાણી લીધા-મહાવીર પ્રભુ દ્વારા તેમના પૂર્વભવનું જે કથન કરવામાં આવ્યું હતું તે કથન સત્ય હોવાની પ્રતીતિ २४ ४. "तएणं से सुदंसणे सेदी समणेण भगवया महावीरेणं संभारियपु. ब्वभवे दुगणाणीयसद्धासंवेगे" ॥ शत श्रमर सवान महावीर दास જેમને તેમના પૂર્વભવનું સ્પણ કરાવવામાં આવ્યું હતું. એવાં તે સુદર્શન શેઠની ધર્મતત્વ પ્રત્યેની શ્રદ્ધાં અથવા સદનુષ્ઠાનચિકીર્ષા અને સંવેગ (સંસા રને ભય અથવા મેક્ષાભિલાષા) પહેલાં જેટલા હતા તેના કરતાં બમણા य/ गया. " आणंदसुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करे" मे समये तमनी मायामा मानना मांसु मा લાગ્યા હર્ષાશ્રુથી છલકાતાં નયને ઊભા થઈને તેમણે ત્રણવાર આદક્ષિણ
શ્રી ભગવતી સૂત્ર : ૯