Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६११
1
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ११ सुदर्शनचरितनिरूपणम् जोन्त्रणगमणुपपत्तेणं' हे सुदर्शन ! ततः खलु त्वया उन्मुक्तबालभावेन परित्यक्तशैशवेन वाल्यास्परं वयः प्राप्तेनेत्यर्थः, विज्ञातपरिणतमात्रेण परिपकविज्ञानेन, यौवनमनुप्राप्तेन प्राप्तयौवनेन, युवावस्थापन्नेन 'aaraari थेराणं अतियं केवलिपन्नचे धम्मे निसंते' तथारूपाणां स्थविराणाम् अन्ति के समीपे केवलिप्रज्ञप्तः - धर्मः निशमितः - सम्यगाकर्णितः, 'सेऽवि धम्मे इच्छिए परिच्छिए, अभिरुइए' सोऽपिच धर्मः इच्छितः प्रतीच्छितः - हृदयेनाभ्युपगतः अभिरुचितः - अभिप्रीतिविषयीकृतः, 'तं सुठुणं तुमं सुदंसणा ! इदाणि पकरेसि' हे सुदर्शन ! तत् तस्मात्कारणात् सृष्टु-अतीव समीचीनम् खलु त्वम् इदानीं सम्प्रति मकरोषि - धर्मादिकमाचरसि । प्रस्तुतविषयमुपसंहरति- ' से तेणद्वेणं सुदपणा ! एवं वुच्चर - अस्थिणं एतेसिं पलिओमसागरोवमाणं खयेति वा, अत्रचयेति वा' हे परिणयमे लेणं जोबणगमणुपतेणं' हे सुदर्शन! जब तुमने अपने बाल्यकाल का परित्याग कर दिया और धीरे २ विज्ञान की परिपकना से जब तुम युक्त हो गये तब यौवन ने तुम्हारे शरीर पर अपना पूर्ण अधिकार जमा लिया इस प्रकार युवावस्था से सुशोभित शरीरवाले बने हुए तुमने किसी एक समय ' तहारूवा थेराण अंतिए केवलिपनन्ते धम्मे निसंते' तथारूपवाले स्थविरों के समीप केवलिप्रज्ञप्त धर्म का श्रवण किया. उसके श्रवण से वह तुम्हें 'इच्छिए, पडिच्छिए, अभिरुए, ' इच्छित हुआ, उसकी तुमने हृदय से सराहना की उस पर तुम्हारी विशेषरूप से प्रीतिजगी 'तं सुणं तुमं सुदंसणा ! इदाणि पकरेसि' सो इस समय तुम उसी धर्मका जो आचरण कर रहे हो, वह बहुत ही अच्छा कर रहे हो, 'से तेणट्टेणं सुदंसणा ! एवं बुच्चर,
विष्णाय परिणयमेत्तेणं जोन्त्रणगमणुपत्तेण " हे सुदर्शन! माझ्यावस्था पूरी કરી ધીરે ધીરે વિજ્ઞાનની પરિપકવત થી જ્યારે તમે યુક્ત થઈ ગયા, ત્યારે યુવાવસ્થાએ તમારા પર પૂરે પૂરે અધિકાર જમાવી લીધા. આ રીતે યૌવનથી सुशोलित शरीरवाजा अनेसा क्षेत्रांतभे अर्थ मे समये “तहारूवाणं थेराण' अंति के लिपन्नते धम्मे निसंते " तथा३पदाणा (रनेडर भुभवश्चिम ग्याहिथी युक्त) स्थविरोनी पासे देवसिप्रज्ञस धर्मनु श्रवणु यु “इच्छिए, पडिच्छिए, अभिरुइए " तेनु श्रवयुतां ते तमने ष्ट लाग्या, तभे तेनी હંદુયથી સરાહના (પ્રશસ) કરી અને તે તમને વિશેષ રુચિકર લાગ્યા "त सुट्टु तुम सुदंसणा ! इदाणिं पकरेखि " हे सुदर्शन शेड ! अत्यारे તમે એજ ધર્મની જે આરાધના કરી રહ્યા છે, તે ધણુ... જ ઉચિત છે. “ કે
66
શ્રી ભગવતી સૂત્ર : ૯