Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०२
भगवतीसूत्रे इमाओ य ते जाया विउलरायकुलबालियाओ, कलाकुसला, सेसं तं चेव जाव, ताहे अकामाई चेत्र महब्बलं कुमार एवं वयासी'-नवरं-जमालिप्रकरणापेक्षया विशेषस्तु-हे जात ! पुत्र ! इमाश्च खलु तब विपुलराजकुलबालिकाः-परिणीय आनीताः सन्ति, अथ च ताः सर्वाः कलासु-चतुष्षष्टिविधासु कुशला:-परमप्रवीणा: सन्ति, शेषं तदेव-जमालिपकरणोक्तवदेव यावत्-सर्वकाललालितसुखोचिताः सन्ति, जमालिचरिते “विपुलकुलबालिकाः सन्ति" इति पठितम् , अत्र तु "विपुलराजकुलबालिकाः सन्ति" इति पठितव्यम् तथा च राज्यसम्पत्तिप्रभृतयः सासाश्च बल ने दीक्षा धारण करने के लिये अत्याग्रह किया। ' नवरं इमाओ य ते जाया विउलरायकुलबालियाभो कलाकुसला, सेसं तं चेव जाव, ताहे अकामए चेव महबलं कुमारं एवं वयासी ' जमालि प्रकरण की अपेक्षा उत्तरप्रत्युत्तर में विशेषता केवल ऐसी ही है कि-" हे पुत्र ! तुम्हारी ये विपुल राजकुल की पालिकाएँ जो कि तुम्हारि साथ विवाहित होकर लाई गई हैं और जो ६४ कलाओं में कुशल हैं" इत्यादि वाकी का इसके आगे का कथन जमालि के प्रकरण में कहे गये अनुसार जानना चाहिये और वह कथन " सर्वकाललालितसुखोचिताः सन्ति" इस पाठ तक ग्रहण करना चाहिये। यद्यपि जमालि चरित में 'विपुलकुलवालिकाः सन्ति' ऐसा पाठ आया है परन्तु यहां पर इस पाठ की जगह "विपुल राजकुलवालिकाः सन्ति" ऐसा पाठ पढना સંયમ માર્ગ કેટલે કઠણ છે તે પણ સમજાવે છે, ત્યારે મહાબલ કુમાર સંસારની અસારતાનું પ્રતિપાદન કરી પ્રવજ્યા અંગીકાર કરવાને પિતાને १८ निश्चय २ री मातापितानी अनुमति मागे छ. “ नवर इमाओ य ते जाया विउलरायकुलबालियाओ कलाकुसला, सेस तंचेव जाव, ताहे अकामए महब्बळ कुमार एवं वयासी” मादीन। ४२४ी भापेक्षा मी प्रश्नोતરમાં માત્ર આટલી જ વિશેષતા છે-મહાબલ કુમારના માતાપિતા તેને કહે છે કે “હે પુત્ર! તારી સાથે જેમના વિવાહ થયા છે તે આઠે કન્યાઓ વિપુલ રાજકુત્પન્ન છે અને ૬૪ કલાઓમાં કુશળ છે,” ઈત્યાદિ કથન અહી ગ્રહણ કરવું જોઈએ. બાકીનું સમસ્ત કથન જમાલીના પ્રકરણમાં કહ્યા अनुसार सभा. “सर्वकाललालितसुखोचिताः सन्ति " सबसमा सुपथा વધેલી આ સૂત્રપાઠ પર્યન્તનું તે પ્રકરણગત કથન અહીં ગ્રહણ કરવું જોઈએ. नमसीन ५४२६ मा २ “विपुल कुलबालिकाः सन्ति" मा आरन सूत्रा: साध्य छ, तेनी यामे मही- “ विपुलराजकुलवालिकाः सन्ति " मारने। सूत्रपा सभरवा मातापिता मा ४थन
શ્રી ભગવતી સૂત્ર : ૯