Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ १० ११ सू०१ सुदर्शनचरितनिरूपणम् ६०५ पद्धयित्वा, यावत्-एवं-वक्ष्यमाणप्रकारेण अबादीत् 'भण ! जाया! किं देमो, कि पयच्छामो, सेसं जहा जमालिस्स तहेव जाव' हे जात! पुत्र! भण-कथय, तुभ्यं वयं किमिष्ट वस्तु ददामः किश्च परमाभिलषितं वस्तु प्रयच्छामः, शेषं यथा जमाले:-क्षत्रियकुमारस्य प्रतिपादितं तथैव महाबलस्यापि प्रतिपत्तव्यम् यावत्केन वा वस्तुना तव अर्थः-प्रयोजनं वर्तते ? ततः खलु स महाबलः, अम्बापितरौ एवम्-अवादीत्-इच्छामि खलु अम्ब तातौ ! कुत्रिकापणात्-स्वर्गमर्त्यपातालस्थितवस्तुप्राप्तिस्थानविशेषहटात , रजोहरणं च, प्रतिग्रहं च आनापयितुम् , काश्यपकं किया- बद्धावित्ता जाव एवं वयासी' अभिनन्दन करके फिर यावत् इस प्रकार से कहा-' भण! जाया! किं देमो, किं पयच्छामो, सेसं जहा जमालिस्स तहेव जाव' हे पुत्र ! कहो हम तुम्हें कौनसी इष्ट वस्तु देवें ? तुम क्या चाहते हो-जो हम तुम्हें देवें? इस के आगे का कथन जैसा जमालि के प्रकरण में कहा जा चुका है, उसी प्रकार से यहां भी क्षत्रियकुमार महाबल के विषय में भी जानना चाहिये यावत् 'केन वस्तुना तव अर्थः' यहां तक माता पिता की ओर से इस प्रकार कहे जाने पर महाबल ने उनसे ऐसा कहा-'इच्छामि खलु अम्बताती कुत्रिकापणात्-स्वर्गमयंपातालस्थितवस्तुमाप्तिस्थानविशेषहट्टात् रजोहरणं च प्रतिग्रहं च आनापयितुं, काश्यपकं च शब्दयितुम्' हे मात. पिता ! यदि आप मुझे मेरी इष्ट वस्तु देना चाहते हैं तो कुत्रिकापण से लाकर रजोहरण और पात्र हमें दे दें और एक नाई को भी बुला " बद्धावित्ता जाव एवं वयासी" मा १२ तेने भनिनन मापान तमाणे मा प्रमाणे यु:-" भण! जाया ! किं देमो, किं पयच्छामो, सेस जहा जमालिस्स तहेब जाव" " पुत्र! हे, म तने
मापीये ? અમારી પાસેથી કઈ વસ્તુ મેળવવાની તારી અભિલાષા છે?” ત્યાર પછીનું સમસ્ત કથન જમાલીના પ્રકરણમાં કહ્યા અનુસાર અહીં ક્ષત્રિય કુમાર મહાબલ विष ५९५ समान . “ केन वस्तुना तव अर्थः " मा ४५न ५-तनु તે પ્રકરણનું સમસ્ત કથન અહીં ગ્રહણ થવું જોઈએ. માતાપિતાને આ પ્રશ્નના ४१५ ३५ म:मस शुभारे तेमने मा प्रमाणे धु-"इच्छामि खलु अम्बतातौ कुत्रिकापणात्-स्वर्गमर्त्यपातालस्थितवस्तुप्राप्तिस्थानविशेषहट्टात् रजोहरणच प्रतिप्रहं च आनापयितुं, काश्यपकं च शब्दयितुम् ” 8 भापता! ने भा५ મને ઈષ્ટ વસ્તુ આપવા માગતા હે, તે કુત્રિકાપણમાંથી મને રજોહરણ અને પાત્ર મંગાવી દે, તથા એક વાણંદને બોલાવવાની વ્યવસ્થા કરે.” સ્વર્ગલેક
શ્રી ભગવતી સૂત્ર : ૯