Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे विहरइ' अवग्रहम् अगृह्य-स्वीकृत्य, संयमेन तपसा आत्मानं भावयन् विहरतितिष्ठति। तएणं हथिणापुरे नयरे सिंघाडग तिय जाव परिसा पज्जुवासइ' ततः खलु हस्तिनापुरे नगरे शृङ्गाटक त्रिक-यावत्-पर्षत्-पर्युपास्ते 'तएणं तस्स महबलस्स कुमारस्स तं महया जणसई वा जणवूहं वा, एवं जहा जमाली, तहेच चिंता, तहेव कंचुइज्जपुरिसं सदावेइ' ततः खलु तस्य महाबलस्य कुमारस्य तं महान्तं जनशब्दं वा, जनव्यूह वा यथा जमालिवक्तव्यता नवमशतकस्य त्रयस्त्रि शत्तमोद्देशके प्रतिपादिता तथैव महाबलस्यापि प्रतिपत्तव्या, तथैव-जमालिवदेव चिन्ता-विचारः महावळस्यापि, तथैव-जमालिवदेव महाबलोऽपि कञ्चुकिशुरुषं आज्ञा प्राप्तकर ये वहां संयम एवं तप से आत्मा को भावित करते हुए ठहर गये 'तएणं हस्थिणापुरे नयरे सिंघाडगतिय जाव परिमा पज्जुबासई' इसके बाद हस्तिनापुर नगर में शृंगाटक, त्रिक, आदि मागों में एकत्रित हुए लोगों ने परस्पर में हस्तिनापुर नगर के सहस्राम्रवन में उनके पधारने की चर्चा की सभीजन परिषद् रूप में उनसे धर्मोपदेश सुनने के लिये सहस्राम्रवन में गये यावत् परिषद्ने पर्युपासना की और वह (धर्मोपदेश सुनकर फिर वे अपने २ स्थान पर आगई) 'तएणं तस्स महब्बलस्स कुमारस्स तंमहया जणसई वा जणवूहं वा एवं जहा जमाली तहेव चिता, तहेव कंचुइज्जपुरिस सहावेह' इसके बाद जब महायल कुमारने जनता का कोलाहलपूर्ण शब्द सुना और जनसमूह को देखा-तब उसने विचार किया। इस विषय में जमालि की वक्तव्यता के अनुसार जो कि नौवें शतक के ३३ वें उद्देशक में कही जा चुकी है कथन जानना चाहिये. विचार करते ही फिर उसने अपने कंचुकी को भावेमाणे विहरह" माज्ञा २ सयम भने तपथी मामाने सावित रता तेसा त्या विय२१। साय. “तएणं हथिणापुरे नयरे सिंघाडातिय जाव परिमा पज्जवास" हस्तिनापुर नगना श्रमा४ (शिगना मान માગે) ત્રિક આદિ માર્ગો પર જમા થયેલા લોકોને ખબર પડી કે ધર્મષ અણગાર સસ્સામ્રવન ઉદ્યાનમાં પધાર્યા છે. ત્યારે નગરજનોની પ્રખદા તેમના દર્શન કરવાને તથા ધર્મોપદેશ સાંભળવાને માટે ત્યાં પહોંચી ગઈ. ધર્મોપદેશ શ્રવણ કરીને પરિષદ વિખરાઈ ગઈ અને સા પિતાપિતાને સ્થાને પાછાં ફર્યા,
"तएण तस्स महब्बलस्स कुमारस्स त महया जणसद वा जणवूई था एवं जहा जमालि तहेव चिंता, कंचुइज्जपुरिस सहावेइ" न्यारे महामत કુમારે જનતાને કેલાહલ સાંભળ્યો અને જનસમૂહને જોયો ત્યારે તેને પણ જમાલીના જે જ વિચાર થશે. નવમાં શતકના ૩૩માં ઉદેશામાં જમાલીને કે વિચાર કર્યો હતે,” તે બતાવ્યું છે. આ પ્રકારને વિચાર ઉદુ
શ્રી ભગવતી સૂત્ર : ૯