Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ८ सुदर्शनचरितनिरूपणम् ५६७ ततः खलु तं महाबल कुमारम् उन्मुक्तबालभावं-बाल्यात्परं वयः प्राप्तम् , यावत् कलाविज्ञ युवावस्थापन्नम् , अलं भोगसमर्थम्-पर्याप्ततया भोगसामर्थ्यशालिनं विज्ञाय, अम्बापितरौ तदर्थम् , अष्टौ प्रासादावतंसकान्-उत्तमप्रासादान कारयतः, 'करेत्ता अब्भुग्गयमूसियपहसिए इव, वणओ, जहा रायप्पसेणइज्जे जाव पडिरूवे' कारयित्वा-महाबलस्य निवासार्थम् अष्ट प्रासादावतंसकान्-श्रेष्ठपासादान निर्माप्य तानेव विशिष्टि-अभ्युद्गतोच्छ्रितान्-अत्युच्चान-गगनचु. म्बिन इत्यर्थः, प्रहसितानिव-शुभ्रपभापटलप्रकटनया हसतइव इत्यु प्रेक्षा, वर्णकः एतेषां प्रासादानां वर्णनं यथा-राजप्रश्नीये कृतं तथा विज्ञेयम् , यावत् प्रासादीयान् दर्शनीयान् अभिरूपान् प्रतिरूपान्-अत्यन्तमनोहरान-अष्टपासादावतंस कान् कारयत इति पूर्वेणान्वयः। 'तेसिं णं पासायवडे सगाणं बहुमज्ज्ञदेसभागे, एत्थणं भाव से रहित यावत् कलाविज्ञ, युवावस्थापन्न परिपूर्ण भोगयोग्य वयवाला जाना तब उन्हों ने " यह जब पर्याप्त रूपमे भोग भोगने की शक्तिवाला हो गया है" ऐसा जानकर उसके लिये आठ उत्तम प्रासादों को-महलों को-बनवाया 'करेत्ता अब्भुग्गय भूसियपहसिए इव वण्णओ जहा रायप्पसेणइज्जे जाव पडिरूवे' ये आठों प्रासाद बहुत बड़े ऊँचे थे-गगन चुम्बी थे-शुभप्रभापटल से प्रकाशित होते रहने के कारण ये ऐसे ज्ञात होते थे कि मानों ये सब हँस से रहे हैं । इन समस्त प्रासादों का वर्णन जैसा राजप्रश्नीय सूत्र में किया गया है-वैसा जानना चाहिये यावत् " प्रासादीय, दर्शनीय, अभिरूप, प्रतिरूप, अत्यन्तमनोहर ऐसे आठ श्रेष्ठ प्रासाद बनवाये। इस प्रकार से इन विशेषणोंको आठ प्रासादों के साथ लगाकर उनका वर्णन कर लेना चाहिये 'तेसिंण બાલ્યાવસ્થા પૂરી કરીને યુવાવસ્થાએ પહોંચે અને કલાવિજ્ઞ થશે ત્યારે માતાપિતાને એવું લાગ્યું કે હવે “મહાબલ કુમાર પર્યાપ્ત રૂપે ભેગ ભેગવવાને સમર્થ થયો છે.” તેથી તેમણે તેને માટે આઠ ઉત્તમ પ્રાસાદો (भी ) याव्या. “करेत्ता अब्भुग्गयमूसियपहसिए इव वण्णओ जहा रायप्पसेणइज्जे जाव पडिहवे" मा म अया-सनयुभी उता. શુભપ્રભાપટલથી પ્રકાશિત થયા કરતા હોવાને લીધે એવું લાગતું હતું કે તે પ્રાસાદે જાણે કે હસી રહ્યા હતાં. રાજપ્રશ્રીય સૂત્રમાં પ્રાસાદનું જેવું વર્ણન અહીં પણ તે આઠે પ્રાસાદે વિષે સમજી લેવું. “પ્રાસાદીય, દશનીય, અનિરૂપ, પ્રતિરૂપ (અત્યન્ત મનોહર) એવા આઠ પ્રાસાદ બંધાવવામાં આવ્યા,” આ કથન પર્યન્તનું સમસ્ત કથન અહીં પણ ગ્રહણ કરવું જોઈએ.
શ્રી ભગવતી સૂત્ર : ૯