Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
भगवतीने महेगं भवणं करेंति' तेषां खलु पूर्वोक्तानाम् अष्टानां प्रासादावतंसकानां बहुमध्यदेशभागे, अत्र खलु महदेकं भवनं कारयतः, मध्यस्थित भवन विशिनष्टि-अणेगखंभसयसंनिविटुं, वण्णओ, जहा रायप्पसेणइज्जे, पेच्छाघरमंडवंसि जाव पडिरूवे' अनेकस्तम्भशतसन्निविष्टम्-अनेकेषु स्तम्भशतेषु सन्निविष्टं-संस्थापितम्, अथवा अनेकानि स्तम्भशतानि सन्निविष्टानि यत्र तत् तथाविधम्-मध्यस्थितभवनमिति पूर्वेण सम्पन्धः, वर्णकः, अस्य वर्णनं यथा राजप्रश्नीये 'प्रेक्षागृहमण्डपे' इत्यादिवर्णनं यावत्-प्रासादीयं दर्शनीयम् अभिरूपं, प्रतिरूपम्-परममनो. हर तन्मध्य भवनमिति भावः ॥०८॥
__ महाबलस्य पाणिग्रहणवक्तव्यता। मूलम्-तएणं तं महब्बलं कुमारं अम्मापियरो अन्नया कराई सोभणसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि व्हायं कयबलिकम्म कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं पमक्खणगण्हाणगोयवाइयपसाहणटुंगतिलगकंकणअविहवबहुउवणीयं मंगलसुजपिएहिय वरकोउयमंगलोवयारकयसंतिपासायव.सगाणं बहुमज्झदेसभागे एत्थ ण महेग भवण करें ति' उन आठ प्रासादों के ठीक बिलकुल बीच में उन्हों ने फिर एक और बहुत बड़ा भवन बनवाया जो 'अणेगखंभसयसंनिविलु, वण्णभो, जहा रायप्पसेणहज्जे पेच्छाघरमंडवंसि जाव पडिस्वे' अनेक सैकड़ों खंभोंवाला था, इसका वर्णन जैसा राजप्रश्नीय सूत्र में "प्रेक्षागृहमण्डपे" इत्यादि वर्णन तक आया है, वैसा यावत् यह प्रासादीय, दर्शनीय, अभिरूप, प्रतिरूप परममनोहर था इत्यादि कथन यहां पर भी करलेना चाहिये॥सू०७॥ " तेसिं ण पासायवडेंसगाण यहुमज्जादेसभागे एत्थण महेग भवण करें ति" તે આઠ પ્રાસાદેની બરાબર વચ્ચે તેમણે બીજુ એક બહુ જ વિશાળ ભવન या ०२ " अणेगखभसयसंनिविट्ठ, वण्णओ, जहा रायप्यसेणइज्जे, पेच्छाधरमंडवसि जाव पडिरूवे"तसे तलावातु श्रीय सूत्रमा " प्रेक्षाગુડમંડ પે” ઈત્યાદિ વન પર્યતનું સમસ્ત વર્ણન અહીં પણ ગ્રહણ કરવું જોઈએ. તે ભવન પ્રાસાદીય, દર્શનીય, અભિરૂપ, પ્રતિરૂપ અને ઘણું જ મનહર હતું, ઈત્યાદિ કથન અહીં પણ ગ્રહણ કરવું જોઈએ કસૂ૦ણા
શ્રી ભગવતી સૂત્ર : ૯