Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श० ११३० ११ सू०९ सुदर्शनचरितनिरूपणम्
५८१
"
अष्टौ विद्युतयानानि - आच्छादनरहितशकटानि, विवृतयानपत्रराणि - विद्युतयानेषु श्रेष्ठानि, 'अहरहे पारिजाणिए, अहरहे संगामिए,' अष्टौ स्थान पारियानिकान्परियानं - क्रीडाप्रयोजनं येषां ते पारियानिकाः तान्, अष्टौ रथान् सांग्रामिकानसंग्रामः प्रयोजनं येषां ते सांग्रामिका स्तान्, 'अट्टआसे, आसप्पवरे, अट्ठ हत्थी हत्थपवरे, अट्टगामे गामपवरे, दसकुलसाहस्सिएणं गामेणं' अष्टौ अवान् अश्वमवन्- अधेषु श्रेष्ठान्, अष्टौ हस्तिनः, हस्तिमवरान् - हस्तिषु श्रेष्ठान् अष्टौ ग्रामान्, ग्रामपक्रान्-ग्रामेषु श्रेष्ठान्, दशकुलसाहस्रिकेण ग्रामेण दशसहस्रसंख्यककुलसमुदायरूपग्रामापेक्षया अष्टौ ग्रामान्, 'अद्भुदासे, दासप्पवरे, एवंचैव दासीओ, एवं किंकरे, एवं कंजुइज्जे, एवं वरिसघरे, एवं महत्तरए,' अष्टौ दासान - सेवआच्छादन रहित शकट दिये जो कि आच्छादनरहित शकटों में उत्तम ये 'अहरहे. पारिजाणिए, अहरहे संगामिए' क्रीडा करने में साधनभूत आठ रथ दिये-ये रथ नानाप्रकार की क्रीडा करने में काम देते थे इसी प्रकार युद्ध में काम आने वाले आठ संग्रामिक रथ दिये। 'अट्टमासे, आसप्पवरे अट्टहत्थी; हस्थिप्पवरे, अड्ड गामे गामप्पवरे' दसकुल साहस्सिएण गामेग' घोड़ों में श्रेष्ठ आठ घोडे दिये, हाथियों में श्रेष्ठ आठ हाथी दिये जिनमें दश १० हजार कुल रहते हैं उसका नाम गांव है - ऐसे गांव भी ८ दिये 'अट्ठ दासे दासपवरे, एवं चेव दासीओ, एवं किंकरे, एवं कंबुहज्जे, एवं वरिसधरे, एवं महसरिए' दासों में श्रेष्ठ आठ दास-सेवक दिये, इसी प्रकार से दासियों में श्रेष्ठ आठ
वियडजाणपत्रराई " साच्छाहन रहित शटोमाथी उत्तममां उत्तम आठ આચ્છાદન રહિત શકટો દીધાં. अट्ठ रहे पारिजाणिए, अ रहे संगामिए' કીડા કરવામાં સાધનભૂત એવાં આઠ રથ દીધા, જે વિવિધ પ્રકારની ક્રીડા કરવામાં ઉપયાગી થઈ પડે એવાં હતા, તથા યુદ્ધમાં કામ આવે એવાં આઠ सामि २थ हीघा " अट्ठ आसे, आस पवरे, अट्ट हत्थी इत्थिप्एवरे, अट्ठ गामे गामपवरे " घोडामा श्रेष्ठ मेषां माठ घोडा, हाथीओम श्रेष्ठ सेवां અશ્ન હાથી અને ગામેમાં શ્રેષ્ઠ એવાં આઠ ગામ दीघा. दस कुलसाह स्त्रिण गामेण ” ते प्रत्येक मां हस હજાર માણસા રહેતાં હતાં.
66
अट्ठ दासे दासम्पवरे, एव चेव दासीओ, एवं किंकरे, एष कंचुइज्जे, एव रिसघरे, एवं महचरिए " हासोभां श्रेष्ठ शेवां आई हास हीघा, हासीयोमां
શ્રી ભગવતી સૂત્ર : ૯
"