Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १५ १० ११ सू० ९ सुदर्शनचरितनिरूपणम् ५८९ कारीओ' अष्टौ कोष्ठागारिकी:-कोष्ठागारसंरक्षणविधात्रीः दासीः, अष्टौ दवकारिणीः-परिहासकारिणीः दासीरित्यर्थः 'अट्ठ उवत्थाणियाओ, अट्ठ नाडइज्जाओ' अष्टौ औपस्थानिकी:-उपस्थानम्-आस्थान सभामण्डपम् , तद्गतानां समीपे या वर्तन्ते ताः दासीरित्यर्थः, अष्टौ नाटकीयाः-नाटकसम्बन्धिनी दासी, 'अट्ठ कोडुबिणीओ, अट्ठ महाणसिणीओ' अष्टौ कौटुम्बिनी:-कुटुम्बेन सह पदाति चारिणीः दासीः, अष्टौ माहानसिनीः-महानससम्बन्धिनीः पाकविधात्रीः दासीः, 'अट्ठ भंडागारिणीओ अट्ठ अज्झाधारिणीः अष्टौ भाण्डागारिणिः-भाण्डागारसंरक्षिणीः अष्टौ अज्शाधारिणी:- अज्झेति' शीलवतीः स्त्री सम्बन्धिकार्यकारिणीरित्यर्थः 'अट्ठ पुफ्फाधारिणीओ, अट्ट पाणिधारणीओ' अष्टौ पुष्पधारिणी, अव्यकारीओ' आठ कोष्ठागार की रक्षा करने वाली दासियां दी
और आठ परिहास करने वाली दासियां दीं' अह उवस्थाणियाओ, अट्ठ नाडइज्जाओं' आठ उपस्थानशाला में-सभामण्डप में रहने वालों के पास खडी रहने वाली दासियां दीं और आठ नाटक से संबंध रखने वाली दासियां दी अह कोडविणीओ, अह महाणमिणीओ' आठ कुटुम्ब के साथ २ पैदल चलने वाली दासियां दी, और आठ रसोई घर में भोजन पकाने वाली दासियां दो 'अट्ठ भंडागारिणीओ, अg अज्झाधारिणीओ' आठ भण्डागार की रक्षा करने वाली दासियां दी
और आठ स्त्री सम्बन्धिकार्यकरनेवाली दासियां दी 'अट्ट पुष्फाधारि. जीओ, अट्ठ पाणिधारिणीओ' आठ पुष्पो को सदा अपने पास व्यव
“अट्ट कोडागारीओ, अट्ट दबकारीओ" नी हेमरे५ २रामना આઠ દાસી દીધી અને પરિહાસ દ્વારા આનંદ કરાવનારી પણ આઠ हासीमा हीधी. ' अट्ठ उपस्थाणियाओ, अट्ठ नाडइज्जाओ" ७५२थान मांસભા મંડપમાં ઉપસ્થિત લોકોની પરિચર્યા કરનારી આઠ દાસી દીધી. भने नाटयार लानी हेमरे५ ।मनारी मा हासीयाहीधी, "अट्ट कोडुबि णीओ, अर्द्ध महाणसिणीओ" मनी साथै ५४ामा यसरी २08 દાસીએ દીધી અને રસોઈઘરમાં ભોજન પકાવનારી આઠ દાસીઓ દીધી. " अट्ट भंडागारिणीओ, अ अज्झाधारिणीओ" 48 लाशनी २क्षा १२. નારી દાસીએ દીધી અને અંતઃપુરની સ્ત્રીઓની આજ્ઞાનુસાર કાર્ય કરનારી म सीधी . " अट्ठ पुप्फधारिणीओ, अटु पाणिधारिणीओ" पाने વ્યવસ્થિત ગોઠવનારી આઠ દાસીએ દીધી અને પાણીની વરછતા આદિનું
શ્રી ભગવતી સૂત્ર: ૯