Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू०९ सुदर्शनचरितनिरूपणम् ५९३ भाजयितुं स्यादितिभावः। 'तएणं से महबले कुमारे उप्पि पासायवरगए जहा जमाली जाव विहरई' ततः खलु स महाबलो राजकुमारः उपरिमासादवरगतः श्रेष्ठ मध्यभवनोपरि विराजमानः यथा जमालिः नवमशतके त्रयस्त्रिंशत्तमोदेशके पतिपादितस्तथैव अयमपि महाबलोऽत्र प्रतिपत्तव्य स्तथाच स महाबलो यावत्दिच्यान् मानुष्यकान् भोगभोगान् भुञ्जानो विहरति ॥सू०९॥
महापलदीक्षावक्तव्यता॥ मूलम्-'तेणं कालेणं, तेणं समएणं विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जाइसंपन्ने वण्णओ जहा. केसिसामिस्स जाव पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुर्दिव चरमाणे गामाणुगामं दूइज्जमाणे जेणेव हत्थि. णापुरे नयरे, जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हह, ओगिणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तएणं हथिणापुरे नयरे सिंघाडगतिय जाव परिसा पज्जुवासइ। तएणं तस्स महलिये दिया गया. तात्पर्य यह-कि वह द्रव्य उनके लिये इच्छानुसार खाने के लिये, इच्छानुसार दान दने के लिये और इच्छानुसार विभाग करने के लिये पर्याप्त था. 'तएणं से महब्बले कुमारे उपिपासायवरगए जहा जमाली जाव विहरइ' इसके बाद वे महाबल कुमार अपने श्रेष्ठ मध्यप्रासाद के भीतर आनन्द पूर्वक जमालि की तरह रहने लगे और मनुष्यभवसंबंधी दिव्य भोगों को भोगने लगे. जमालि का कथन नौवें शतक के ३३ वे उद्देशक में किया गया है ॥०९॥ હિરણ્ય, સુવર્ણ આદિ ધન ઈચ્છાનુસાર જનાદિ કાર્યમાં, દાન દેવામાં અને सताना १-ये विart ४२वाने भाटे पर्याप्त (५२तु) तु. “तएण से महम्बले कुमारे उप्पि पासायवरगए जहा जमाली जाव विहरह" त्या२ मा તે મહાબેલ કુમાર પોતાના આઠ મહેલની વચ્ચે ઉભેલા શ્રેષ્ઠ પ્રાસાદમાં જમાલીની જેમ આનંદપૂર્વક રહેવા લાગ્યો, અને મનુષ્ય ભવ સંબંધી દિવ્યગને ભેગવવા લાગ્યો. જમાલીનું કથન નવમાં શતકના ૩૩માં ઉદેશામાં આપવામાં આવ્યું છે. સૂ૦
શ્રી ભગવતી સૂત્ર: ૯