Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६६
भगवतीसूत्रे
प्रेषणं वा 'अन्नाणि य बहूणि गग्भाधाणजम्मणमादियाई कोउयाई करें ति' अन्यानि च बहूनि - अनेकानि गर्भाधानादिषु यानि कौतुकानि रक्षाविधानादीनि तान्यपि गर्भाधानजन्मादिकपदेनोच्यन्ते, तथाच गर्भाधानजन्मादिकानि कौतुकानि - कुतूहलानन्द जनकमहोत्सवविशेषान् कुरुतः। 'तरणं तं महम्बल' कुमारं अम्मापियरो सातिरेगनासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा accusat जात्र अलंभोगसमस्थे जाए यावि होत्था' ततः खलु तं महाबल कुमार - बालकम्, अम्बापितरौ सातिरेकाष्टवर्ष वयस्कम् ज्ञात्वा शोभने, तिथिकरणमुहूर्ते, एवं पूर्वोक्तरीत्या यथा दृढमतिः प्रतिपादितस्तथैव महाचलोऽन प्रतिपत्तव्यः । कलाचार्य समीपे कलाध्ययनार्थ प्रेषयतः, यावत् अलंभोगसमर्थः परिपूर्ण भोगयोग्यो जातश्चापि आसीत् । 'तरणं तं महब्बलं कुमार उम्मुकबाल भावं जाव अलंभोग समत्थंविजाणित्ता अम्मापियरो अट्ठपासायवडें सए करें ति' गुरु के पास भेजने रूप महोत्सव को तथा इसीप्रकार के और भी अनेक गर्भाधान संबंधी तथा जन्मादि संबंधी कुतूहल, आनन्दमहोत्सवविशेषोंको किया 'तणं तं महब्बलं कुमारं अम्मापियरो सातिरेगढ़वासगं जाणित्ता सोभणसि तिहिकरणमुहतसि एवं जहा दढप्पइनो जाबअलं भोगस मत्थे जाए यावि होत्या' बाद में जब वह महाबलकुमार आठवर्ष से कुछ अधिक वर्ष का हो गया तब उसके मातापिता ने उसे ऐसा जानकर दृढप्रतिज्ञ की तरह कलाचार्य के पास कलाध्ययन के लिये भेजा - यावत् यह परिपूर्ण भोग योग्य हो गया 'तरुण' त महव्बलं कुमारं उम्मुक्कबालभावं जाव अलं भोगसमत्थ विजाणित्ता अम्मापिरो अडपासावर्डेसए करेंति' मातापिता ने जब कुमार को बाल
અને (૧૩) વિદ્યા, કલા આદિ શીખવા માટે ગુરુને ત્યાં જવાના મહાત્સવ, તથા એજ પ્રકારના ખીજા પણ અનેક ગર્ભાધાન સંબંધી તથા જન્માદિ સ'બધી કુતૂહલ, અને આનંદજનક ખાસ મહાત્સવેા કર્યાં.
“ तरणं तं महब्बल कुमार अम्मापियरो सातिरेगट्ठवासग' जाणित्ता सोभणंसि तिद्दिकरण मुहुत्तसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्ये जाएयावि होत्था " त्यार ખાદ જ્યારે મહાખલ કુમારે આઠ વર્ષની ઉમર પસાર કરી, ત્યારે તેના માતાપિતાએ તેને દૃઢપ્રતિજ્ઞની જેમ કલાચાયની પાસે કલાધ્યયન કરવાને માટે મેાકલ્પે તે પરિપૂર્ણ ભાગયેાગ્ય ઉમરે પહેાંચી ગયા, ” ત્યાં સુધીનું સમસ્ત કથન દૃઢપ્રતિજ્ઞના કથન
""
અનુસર સમ
जाव
४. " तरगं त' महब्बल कुमार उम्मुक्कालभाव विजाणिता अम्मापियरो अट्ठपासायवर्डे लए करेति ” क्यारे
શ્રી ભગવતી સૂત્ર : ૯
अल' भोगस मत्थ भडामलकुमार