Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे करेह' भो देवानुप्रियाः! क्षिप्रमेव हस्तिनापुरे नगरे चारकशोधन-वन्दिमोचनं कुरुत; बन्दीकृतजनान् कारागाराद् विमोचयत इत्यर्थः 'करेत्ता, माणुम्माणवणं करेह' चारकशोधनं कृत्वा मानोन्मानवर्द्धनं कुरुत, तत्र मान-रसधान्यादि विषयको मापः-परिमाणरूपः, उन्मानं तु-ऊर्ध्वमानं तुलारूपं बोध्यम् तयोः-वर्धनं-वृद्धि. मित्यर्थः ' करेत्ता, इत्थिणापुरं नगरं सम्मितरबाहिरियं आसियसंमज्जिओवलितं जाव करेह कारवेह' मानोन्मानवर्द्धनं कृत्वा, इस्तिनापुर नगरम् साभ्यन्तरेण पाह्येन च सहितं-साभ्यन्तरवायम् साभ्यन्तरम् , स बाह्यं चेत्यर्थः, आसिक्त संमाजितोपलिप्तम्-गन्धोदकेन आ-समन्तात् सिक्तम् , कचवरापनयनादिना संमार्जितंपुरे नयरे चारगसोहणं करेह' हे देवानुप्रिय! तुम लोग सब से पहिले इस उत्सव के निमित्त हस्तिनापुरनगर में कैदियों को कारावास से मुक्त करो-कारागार से उन्हें छोड़ दो-'करेत्ता माणुम्माणवणं करेह' उसके बाद मान और उन्मान की वृद्धि करो-अभीतक जिस माप से
और तरा जूसे वस्तुएँ तौलकर दी जाती रही हैं-अब १० दिनतक के लिये इनमें वृद्धि करा दा-रस-तैल आदि रूप पदार्थों के एवं अनाज
आदि के नापने के साधन का नाम मान और तराजूरूप ऊर्ध्वमानका नाम उन्मान है अर्थात् सब चीजे सस्ती बेचनेका हुक्म करदो । 'करेत्ता हत्थिणापुर नगरं सम्भितरवाहिरियं आसिय संमजिभोवलितं जाव करेह कारवेह' इन दोनों की वृद्धि कराने के बाद हस्तिनापुर नगरको भीतर बाहिर से खूब साफ करो-पहिले उसमें सुगंधित पानी से छिड़काव करो, बाद में उसके कचरा को साफ करो और गोवर आदि से પ્રિયે! પુત્રજન્મની ખુશાલી નિમિત્તે હસ્તિનાપુર નગરના જે કેરીઓ છે तमन तुरत ४ वासमांथा भुत ४२. “करेचा माणुम्माणवणं करेह" ત્યાર બાદ ૧૦ દિવસ માટે માન અને ઉન્માનની વૃદ્ધિ કરાવી દે એટલે કે વસ્તુના વજનમાં-તોલમાપમાં વૃદ્ધિ કરાવિ દે તેલ આદિ રૂપ પદાર્થોના અને અનાજ આદિના માપના સાધનનું નામ માને છે અને ત્રાજવારૂપ ઉર્વમાનનું નામ ઉન્માન છે. કહેવાને ભાવાર્થ એ છે કે દસ દિવસ પર્યન્ત પુત્રજન્મના ઉત્સવ નિમિત્ત દરેક ચીજ સઘી વેચવાની જાહેરાત કરી દે. "करेत्ता हथिणापुर नगर सम्भितरबाहिरियआसियसंमज्जिओवलितं जाय करेह कारवेह" त्या२ मा हस्तिनापुर नानी महान सने भरना ભાગેને ખૂબ સાફ કરાવે, તેને સાફ કરાવીને રસ્તાઓ પર સુગંધિત પાણી छाव। भने छा माहि 3 पीपीन तर श॥२॥ अही. " जाव
શ્રી ભગવતી સૂત્ર : ૯