Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ८ सुदर्शनचरितनिरूपणम् ५५५ संशोधितम् , गोमयादिना-उपलिप्तं यावत्-पुष्पमाल्यतोरणादिना सुसज्जितंच कुरुत, कारयत च, 'करेत्ता य, कारवेत्ता य, जूयसहस्सं वा, चक्कसहस्सं वा, पूया महामहिमसकारं वा उस्सवेह, उस्सवेत्ता, ममेयमाणत्तियं पच्चप्पिणह' हस्तिना. पुर नगर सुसज्जितं कृत्वा, कारयित्वा च, यूपसहस्रं वा, युगसहस्रं सर्वयुगान , चक्रसहस्रं वा, शकटाल्पपेषणीनांच सर्वचक्राणि, पूजामहामहिमसत्कार वा उत्सव. यत उत्साहपूर्वकं कुरुत तत्र पूना-पूजनीयजनसत्कारः, महामहिमसाधुजनगुणानुवादः, सत्कार:-पूज्यजनानां वस्त्रादिना सत्करणम् , उत्सवयित्वा मम एताम् पूर्वोक्ताम् , आज्ञप्तिकाम्-आज्ञा प्रत्यर्पयत-परावर्तयत, 'तएणं ते कोडुबियपुरिसा बलेणं रण्णा एवं वुत्ता रामाणा जाव पञ्चप्पिणंति' ततः खलु ते कौटुम्चिकपुरुषा:आज्ञाकारिपुरुषाः बलेन राज्ञा एवं-पूर्वोक्तरीत्या उक्ताः सन्तो यावत्-हस्तिनापुर उसे लीपो पोतो 'यवां यावत् पद से "पुष्पमाल्यतोरणादिना सुसज्जितं कुरुत कारयत" इन पदों का ग्रहण हुआ है। यह सब सफाई आदि का काम खुद करो और दूसरों से भी कराओ-'करेत्ता कार• वेत्ता जूयसहस्सं वा चक्कसहस्सं वा, पूयामहामहिमसकार वा उस्सवेह उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणह" जब हस्तिनापुर नगर की सफाई सब प्रकार से अच्छी तरह हो जावे-तब सब यूपों की-युगों की, सब चक्रों की पूज्य जनों की, यथायोग्य रीति से वस्त्रादिकों के द्वारा उनका सबका सत्कार करो। जब सब यह हो चुके तब इसकी हमें खबर दो 'तएणं ते कोडुबियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा जाव पच्चप्पिणंति' इस प्रकार से बल राजा के आदेश देने पर उन आज्ञाकारी पुरुषोंने हस्तिनापुर नगर को सुगंधित जल से सींचा-समा. यावत् " ५४थी " पुष्पमाल्यतोरणादिना सुसज्जितं कुरुत कारयत ” २७२ने ફૂલની માળાઓ, તોરણે, વજા, પતાકા આદિથી સુસજિજત કરવાની આજ્ઞા આપવામાં આવી છે. આ બધી સજાવટ તમે જાતે કરો અને અન્યની પાસે ४२वी. “ करेत्ता कारवेत्ता जूहसहस्सं वा चकसहस्सं वा, पूयामहामहिम सकार' वा उस्सवेह, उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणह" मा प्रमाणे शरने सुसજિજત કરીને સમસ્ત ચૂપોની (યુગોની), અને સઘળાં ચક્રોની પૂજા કરે, મહાપુરુષના ગુણેનું કીર્તન કરે, અને સાધુ આદિને વસ્ત્રાદિકનું દાન દઈને तमना सार ४२. भारी माज्ञा प्रमाणे ४शन भने समर मा. "तएण ते कोडुबियपुरिसा बलेणं रण्णा एवं बुत्ता समाणा जाव पच्चप्पिणंति" मल. રાજાનો આ પ્રકારને આદેશ સાંભળીને તે આજ્ઞાકારી પુરુષોએ હસ્તિનાપુર નગરને વાળીઝૂડીને સાફ કરાવ્યું, તેના માર્ગો પર સુગધિત જળ છટાવ્યું,
श्री. भगवती सूत्र : ८