Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३६
भगवतीसो राया सुविलक्खणपाढगाणं अंतिए एयमह सोच्चा, निसम्म हट्टतुट्ट करयल जाव फ१ ते सुविणलक्खणपाढगे एवं वयासी -ततः खलु स बलो राजा स्वप्नलक्षण. पाठकानां स्वप्नफलप्रतिपादकानाम् , अन्तिके-समीपे एतमर्थ-पूर्वोक्तार्थ श्रुत्वा, निशम्य-हृदि, अवधार्य, हृष्टतुष्टः करतल परिगृहीत यावत् शिरसावतं मस्तके अञ्जलिं कृत्वा तान् स्वप्नलक्षणपाठकान् एवं-वक्ष्यमाणप्रकारेण-अवादी'एवमेयं देवाणुप्पिया ! जाव से जहेयं तुम्भे वदह त्तिक तं मुविणं सम्म पडिच्छइ' भो देवानुपियाः ! एवमेतत्-भवत्कथनं सत्यमेव, यावत्-तवैतत् वर्तते, तत् यथा एतत् युयं वदथ, इति कृत्वा-विचार्य, तं स्वप्नं सम्यक् सत्यतया प्रतीच्छतिस्वीकरोति 'पडिच्छित्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइम'तएण से बले राया सुविणलक्खणपाढगाणं अंतिए एयम सोच्चा निसम्म हट्टतुट्ट करयल जाव कहते सुविणलक्खगपाढगे एवं वयासी' इसके बाद बलराजा ने स्वप्नफल कहनेवाले पाठकों के मुख से जब इस प्रकार के वक्तव्यको सुना और उसका जब वह निश्चय कर चुका तव उसे अपार हर्ष हुआ और उसका चित्त संतोष से भर गया, उसी समय उसने करबद्ध होकर उन स्वप्नफलज्ञापक पाठकों से कहा'एवमेयं देवाणुप्पिया ! जाव से जहेयं तुम्भे वदह, तिकडे तं सुविणं सम्म पडिच्छह ' हे देवानुप्रियो ! आपका कहना सत्य ही है। आप जैसा कहते हैं वह ऐसा ही है, ऐसा कहकर उसने उस स्वप्न को सत्यरूप से अंगीकार कर लिया' पडिच्छित्ता सुविणलक्खणपाढए विउलेणं (Gत्तम), ४८या२४, शिव३५, ५-५, ४२४ मने आयाय, तुष्टिદાયક, કલ્યાણકારક અને મંગલકારક છે.
"तएण से चले राया सुविणलक्खणपाढगाणं अंतिए एयमढे सोच्चा, निसम्म इतुद करयल जाव कुटुं ते सुविणलक्खणपाढगे एवं पयासी" २१नલક્ષણ પાઠકના મુખેથી આ પ્રકારની વાત સાંભળીને તથા તેને હૃદયમાં ધારણ કરીને બલરાજાને ઘણે જ હર્ષ થયે, તેનું ચિત્ત સંતેષથી ભરાઈ ગયું. એજ વખતે તેણે બંને હાથ જોડીને સ્વમનું ફલ બતાવનાર તે સ્વમ पान मामा घु:-" एवमेयं देवाणुप्पिया! जाव से जहेयं तुम्भे वदह, त्ति कटु त सुविणं सम्म पडिच्छइ" उ हेवानुप्रिया! आपनी पात भरी छ. આપના કહ્યા અનુસાર જ આ વમનું ફલ પ્રાપ્ત થશે, એવી મને ખાતરી છે. આ પ્રમાણે કહીને તેમણે સ્વમલક્ષણપાઠક દ્વારા બતાવવામાં આવેલા स्वतन। स्वी॥२ ४. “पडिच्छित्ता सुविणलक्खणपादर विउलेण अस.
શ્રી ભગવતી સૂત્ર : ૯