Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
---
-
५४४
भगवतीसूने यावत् कृतकौतुकमङ्गलप्रायश्चित्ता सर्वालङ्कारविभूषितशरीरा सती, 'तं गम्भं णाइ. सीएहि, नाई उण्हे हिं, नाइ तित्तेहिं, नाइ कडुएहि, नाइ कसाएहिं, नाइ अंबिलेहि, नाइ महुरेहिं' तं गर्भ नाति शीतैः, नात्युष्णैः, नातितिक्तैः, नातिकटुकैः, नातिकपायैः, नात्यम्लः, नातिमधुरैः 'उउभूयमाणसुहेहि भोयणच्छायणगंधमल्लेहि' ऋतुभुज्यमानसुखैः-ऋतौ ऋतौ भुज्यमानानि यानि सुखानि-मुखनिमित्तानि, शुभानि वा, तथाविधैः, भोजनाच्छादनगन्धमाल्यैः संरक्षयन्ती 'जं तस्स गम्भस्स हियं मियं पत्थं गब्भपसणं, तं देसे य काले य, आहारमाहारेमाणी' यत्-यादृशं खलु तस्य गर्भस्य हितं-हितकारम् , मितं-परिमितम्-नात्यधिकं नातिन्यूनं वा, पथ्य गर्भपोषणं-गर्भः पुष्यते अनेनेति गर्भपोषणं-गर्भस्य पुष्टिकारकम् भवति, तत्-तादृशम् आहारम्-भोजनम् , देशे च,-योग्यस्थाने, काले च-समुचितावसरे कौतुक मंगल और प्रायश्चित्त किया और समस्त अलंकारों से अपने शरीर को विभूषित कियो 'तं गम्भं णाइसीएहिं, णाहउण्हेहि, णाइ. तित्तेहि, नाइकडएहि, नाइकसाएहिं, नाइविलेहिं, नाइमहुरेहिं, अधिकशीत नहीं, अधिक उष्ण नहीं, अधिक तिक्त-चरपरे नहीं, अधिककडुवे नहीं, अधिक कषायरसोपेत नहीं, अधिक खट्टे नहीं और अधिक मधुर नहीं तथा ऋतु के अनुकूल जो खाने पर सुखकार होते हैं ऐसे भोजनों से, गंध और मालाओं से उस गर्भ की रक्षा करती हुई अव वह 'जं तस्स गन्भस्स हियमियपत्य गम्भवसणं तं देसे य काले य आहारं आहारेमाणी' इसी प्रकार के और भी उस गर्भ के लिये हित, मित, पथ्यकारक और गर्भपोषक आहार को देश कालके अनुसार उचित વિગેરે માટે અન્નને અલગ ભાગ કાઢવા રૂપ બલિકર્મ કર્યું અને કૌતુકમંગળ, પ્રાયશ્ચિત આદિ વિધિ પતાવી. પછી તેણે સમસ્ત અલંકારાથી પિતાના શરીરને विभूषित यु. “त' गब्भं णाइ सीएहि, णाइ उण्हेहि, णाइतित्तेहि, नाइ कडुएहि', नाइकसाएहि, नाइ अविलेडिं, नाइमहुरेहि" त्यारथी तो । माहारनु સેવન કરવા માંડયું તે હવે સૂત્રકાર પ્રકટ કરે છે –અધિક ઠંડો ન હોય અધિક ગરમ ન હોય, અધિક તીખાતમતમતું ન હોય, અધિક કડ ના હોય, અધિક તુરો ન હોય, અધિક ખાટે ન હોય અને અધિક મીઠે ન હોય એવે તથા ઋતુને અનુકૂળ તથા ખાવામાં સુખકારક હોય એ જ આહાર તે લેતી હતી. આ પ્રકારના ઉચિત આહાર, આછાદને, ગધ અને भाला साथी त गलतुं ते संरक्षण ४२an anil. जी ते "ज तस्स गम्भस्स हिय मियं पत्थं गब्भपसणं तं देसे य कालेय आहार आहारेमाणी" गमन માટે હિત, મિત અને પથ્યકારક અને ગર્ભપોષક એવા અન્ય આહારોનું
શ્રી ભગવતી સૂત્ર : ૯