Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे भयपरित्रासा-व्यपगतः-दूरीभूतः:-रोगो-व्याधिः, मोहो-मूढता, भयं-भीतिमात्रम् , परित्रासः-आतङ्क: अकस्मात् भयं यस्याः सा तथाविधा सती तं गर्भ मुखंमुखेन-यथेष्टसुखेन परिवहति, 'तएणं सा पभावई देवी नवण्हं मासाणं बहु. पडिपुन्नाणं अट्ठमाणराइंदियाणं वीइकंताणे' ततः खलु सा प्रभावती देवी, नवसु मासेषु बहुमतिपूर्णेषु अर्द्धाष्टमानरात्रिन्दिवेषु-साईसप्तरात्रिदिवसेषु व्यतिक्रान्तेषु- व्यतीतेषु सत्सु-सा सप्तदिनाधिक नवमासानन्तरमित्यर्थः 'सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दास्यं पयाया' सुकुमारपाणिपादम् , अहीन परिपूर्णपश्चन्द्रियशरीरम् , लक्षणपञ्जनगुणोपेतम् लक्षणानि-स्वस्तिकादीनि, व्यञ्जनानि मपतिलकादीनि तेषां प्राशस्त्यादिगुणैरुपेतो युक्तस्तम्, यावत्-शशि सौम्याकार-चन्द्रवत् भव्याकृतिम् , कान्तं-कमनीयम् , प्रियदर्शनम् , सुरूपं-परममनोरथवाली होती हुई उसने रोग, मोह, भय और परित्रास से रहित होकर अच्छी तरह से गर्भ को धारण किया 'तएणं सा पभावई देवी मवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइकंताणं' इस प्रकार से जब उसके नौमास और साढे सात ७॥ दिनरात रात्रि अच्छी तरह से निकलचुकेतब उस प्रभावती देवी ने 'सुकुमालपाणिपाय, अहीणपडिपुन्नपंबिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकार कंतं पियदसणं सुरूवं दारयं पयाया' सुकुमार कर चरण वाले, अहीनप्रतिपूर्णपांचों इन्द्रियों से युक्त शरीर वाले स्वस्तिकादिक लक्षणों के, एवं मषतिल आदि व्यञ्जनों के, प्रशस्त आदि गुणोंवाले यावत्-चन्द्रमा जैसे भव्य आकृति वाले, कमनीय, प्रिय दर्शन वाले, परमसुन्दर बालक को ચ્છિન્ન થઈ ગયા છે એવી તેણે રગ, મેહ, ભય અને પરિત્રાસથી રહિત यधने सारी शत मनु 46 यु. "तएण' सा पभावई देवी नवण्ह मासाण बहुपडिपुन्नाण अद्धद्वमाणराइदियाण वीइकंताण" मा शत न भास भने ७॥ हिवस-रात्रि व्यतीत थतi प्रभावती राणी “सुकुमालपाणिपाय', अहोणपडिपुन्नपंचिदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकार कंत' पियदसणं सुरूवं दारयं पयाया" मे मुंह२ मा म माय. ते - કના હાથ અને પગ સુકેમાળ હતાં, તેનું શરીર કોઈ પણ પ્રકારની ખેડ વિનાનું પાંચે ઈન્દ્રિયેથી યુક્ત અને સપ્રમાણુ હતું તેના શરીર ઉપર સ્વતિક આદિ ઉત્તમ લક્ષણે અને તલ, મશા આદિ વ્યંજન હતાં. તે ઉત્તમ ગુણોથી ચુંક્ત હતું, તે ચન્દ્રમા જે સુંદર કમનીય, અને પ્રિયદર્શન અને સૌંદર્ય
શ્રી ભગવતી સૂત્ર : ૯