Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५८
भगवतीसूत्रे तत् खलु वयं देवानुप्रियाणां प्रियार्थताय-प्रीत्यर्थम् , भिय-पुत्रजन्मरूपं निवेदयामः-सूचयामः एतच्च प्रियनिवेदनम् प्रियं भवतां भवतु अन्यद्वा राज्यलक्ष्म्यादि वृद्धिम पियं शुभं भवतु 'तएणं से बले राया अंगपडियारियाणं अंतिए एयमट्ट सोच्चा निसम्म हट्टतुट्ट जाव धाराहयणीव जाव रोमकूवे तासि अंगपरियारियाणं मउडवज्जं जहामालियं ओमोय दलयइ' ततः खलु स बलो राजा अङ्गपरिचारिकाणाम् अन्तिके-समीपे एतमर्थ-पूर्वोक्तार्थम् श्रुत्वा, निशम्य-हृदि अवधार्य हृष्टतुष्टो यावत्-हर्षवशविसर्पहृदयो धाराहतनीप यावत् सुरभिकुसुमचञ्चुमालयिततनुकोच्छ्वसित-रोमकूपः, ताभ्यः अङ्गपरिचारिकाभ्यः मुकुटवर्ज-मुकुटं विहाय, तस्य राजचिह्नत्वात् , यथामालितं-यथा परिहितम् , अवमोकम्-अवमुच्यते-परिआप की प्रसन्नता बढ़ाने के लिये-पीति के लिये-पुत्रजन्म होने के समाचार का निवेदन करने आई हैं-यह पुत्रजन्मरूप प्रिय निवेदन आप को शुभकारी हो अथवा-राजलक्ष्मी आदि का वृद्धिरूप हो. 'तएणं से बले राया अंगपरियारियाणं अंतिए एयम8 सोच्चा निसम्म हट्ठतुट्ट जाव धारायणीव जाव रोमकूवे तासिं अंगपरियारियाणं मउडवज जहामालियं ओमोयं दलयइ' बलराजा ने इस प्रकार का समाचार जब उन अङ्गपरिचारिकाओं के मुख से सुना तब वह हर्ष के मारे फूला नहीं समाया उसके चित्तमें संतोष भरगया और उसका शरीर वेगवती वृष्टि से आहत हुए नीप-कदम्ब पुष्प की तरह रोमराजि से व्याप्त हो गया. उसी समय उसने राजचिह्न होने के कारण मुकुट को छोड़
જન્મ આપે છે. આ ખુશાલીના સમાચાર આપને આપવાને માટે અમે આપની પાસે આવ્યાં છીએ. આ પુત્રજન્મ આપને માટે શુભકારી છે અથવા
सभी माहिनी वृद्धि३५ है. “तएणं से बले राया अंगपरियारियाण अंतिए एयम सोच्चा निसम्म हतुट्ठ जाव धाराहयणीव जाव रोमकूवे तानि अंगपरियारियाण मउडवज्ज जहामालिय' ओमोय दल यइ” २०ीनी मपरि. ચારિકાઓના મુખે આ ખુશાલીના સમાચાર સાંભળીને તેના હર્ષને પાર ન રહ્યો. તેને અત્યંત સંતેષ થયે વરસાદની વેગવતી ધારાથી જેમ કદમ્બ પુષ્પ વિકસિત થાય છે તેમ બલરાજાની રોમરાજ પણ આનંદના અતિરેકને લીધે ખડી થઈ ગઈ–તેણે રોમાંચ અનુભવ્યું. એજ સમયે તેણે તે પરિચારિકાઓને પિતાના મુગુટ સિવાયના સઘળાં આભુષણે બક્ષિસ આપી દીધાં.
શ્રી ભગવતી સૂત્ર : ૯