Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४०
भगवतीस्त्र
जाव दोच्चंपि, तच्चंपि, अणुबहइ ' तत्-उदारः खलुः स्वया हे देवि ! स्वमो दृष्टः, यावत्-कल्याणः, धन्यः, मगल्यः, सश्रीकः खलु त्वया स्वप्नो दृष्टः, आरोग्यतुष्टि दीर्घायुष्क-कल्याणमङ्गल्यकारकः खलु स्वामो दृष्ट स्त्वया, इति कृत्वा-इत्यादिरीत्या, प्रभावती देवीं ताभिः, इष्टाभिः, कान्ताभिः, यावत्-कल्याणाभिः, शिवाभिः, धन्याभिः, मङ्गल्याभिः, सश्रीकाभिः, मितमधुरमिश्रिताभिः, गीभिः, द्वितीयमपिवारम् , तृतीयमपिवारम् अनुबंहयति-अनुवर्धयति, 'तएणं सा पभावई देवी बलस्स रणो अंतिए एयम'सोच्चा निसम्म हट्ट करयल जाव एवं वयासीततः खलु सा प्रभावती देवी बलस्य राज्ञः अन्तिके, एतमर्थ पूर्वोक्तार्थ श्रुत्वा निशम्य-हृदि अवधार्य, हृष्टतुष्टा करतल परिगृहीतं यावत् शिरसावतं मस्तके जाव दिटूठे त्तिक? पभावइं देवि ताहिं इहाहि कंताहिं जाव दोच्चंपि अणुबूहइ' खुशी से फूले हुए उस बल राजा ने प्रभावती देवी से पुनरपि यही कहा-देवी ! तुमने जो स्वप्न देखा है वह कल्याण रूप, धन्य, मंगलप्रद, सश्रीक स्वप्न देखा है आरोग्य, तुष्टि, दीर्घायुष्क, कल्याण, मंगलकारक, स्वप्नदेखा है-इत्यादि रूपसे प्रभावती देवी की उन्हीं पूर्वोक्त इष्ट, कान्त, यावत्-कल्याणरूप, शिवरूप, धन्यरूप, मंगलरूप सश्रीक, मित, मधुरमिश्रित वचनों से दुधारा भी प्रशंसा की और तिबारा भी प्रशंसा की-उसे वधाई दी 'तएणं सा पभावई देवी बलस्स रणो अंतिए एयमढे सोच्चा निसम्म हहतुट्ट करयल जाव एवं वयासी' इस प्रकार से अपने पति बलराजा के मुख से इस प्रकार की बात को जब प्रभावती ने सुना और उसपर विचार किया तो वह बहुत अधिक प्रसन्न दिखलाई दी और संतोष से उसका हृदय भर गया उसी समय જેનું હૃદય નાચી ઉઠયું હતું એવા બલરાજાએ બીજી વાર અને ત્રીજી વાર પણ ઈષ્ટ, કાન્ત, પ્રિય આદિ વિશેષણે વાળી વાણીથી પ્રભાવતી રાણીને આ प्रभा यु-“ हेवी! तमे उत्तम २१ हेण्यु छे. ३ वी ! ४क्ष्या. કારક, ધન્ય, મંગલકારી, અને સશ્રીક સ્વપ્ન દેખ્યું છે હે દેવી! તમે આરોગ્ય, તુષ્ટિ, દીર્ધાયુષ્ય, કલ્યાણ અને મંગલકારક સ્વપ્ન દેખ્યું છે. આવી વાણી દ્વારા તેણે પ્રભાવતી દેવીની વારંવાર પ્રશંસા કરી અને તેને पधावी. “ तएण सा पभावई देवो बलस्स रण्णो अंतिए एयमदु सोच्चा निसम्म हदतठ करयल जाव एवं वयासी" पोताना पति पतन भुभथी । પ્રકારનાં વચનો સાંભળીને અને તેને હૃદયમાં ધારણ કરીને પ્રભાવતીને અત્યંત હર્ષ અને સંતોષ થયો. પુલકિત હૃદયે બને હાથ જોડીને તેણે બલરાજાને આ પ્રમાણે કહ્યું
શ્રી ભગવતી સૂત્ર : ૯