Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू०६ सुदर्शनचरितनिरूपणम् ५४१ अञ्जलिं कृत्वा, एवं-वक्ष्यमाणप्रकारेण अवादी-एयमेयं देवाणुपिया ! जाव तं मुविणं सम्म पडिच्छइ' हे देवानुप्रिया ! एवमेतत्-भवत्कथनानुसारमेवैतत् वर्तते, यावत्-तथैतत् वर्तते, यथा यूयं वदथ इति कृत्वा-विचार्य तं स्वप्नं सम्यकसत्यतया प्रतीच्छति-स्वीकरोति, 'पडिच्छित्ता, बलेण रन्ना अन्भणुन्नायासमाणी नाणामणिरयणभत्तिचित्त जाव अब्भुष्टेइ' प्रतीष्य-स्वीकृत्य, बलेन राज्ञा अभ्यनु. ज्ञाता-आज्ञप्ता सती नानामणि रत्नभक्तिचित्रात् यावत् पूर्वोक्तात् भद्रासनात् अभ्युत्तिष्ठति 'अतुरियमचवल जाव गईए जेणेव सए भवणे तेणेव उवागच्छ।' अत्वरितमचपलमसंभ्रान्तया, अविलम्बितया राजहंससदृश्या गत्या, यत्रैव-स्वकं भवनमासीत , तत्रैव उपागच्छति, 'उवागच्छित्ता सयं भवणमणुप्परिट्ठा' उपागत्य स्वकं भवनम् अनुपविष्टा ।।मु०६॥ उसने दोनों हाथ जोड़ कर ऐसा कहा-' एयमेयं देवाणुप्पिया! जाव तं सुविणं सम्म पडिच्छह ' हे देवानुप्रिय! आप के कथन के अनु. सार ही है, जैसा आप कहते हैं वैसा ही यह है-ऐसा कह कर उसने उस स्वप्न को सत्यरूपसे अंगीयार किया-'पडिच्छित्ता बलेण रन्ना अम्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्त जाव अन्भुटेह' अंगीकार करके फिर वह बल राजा को आज्ञा प्राप्त कर उस अनेक प्रकार के रत्नों और मणियों की कारीगरी से युक्त चित्रवाले सिंहासन से उठी 'अतुरियमचवल-जाव गइए जेणेव सए भवणे तेणेव उवागच्छई' उठकर वह अत्वरित अचपल एवं असंभ्रान्त चाल से चलकर राजहंस जैसी गतिसे चलकर-अपने भवन की ओर आई और 'उवागच्छित्ता सयं भवणमणुपविट्ठा' आकर उसने उस अपने भवन में प्रवेश किया॥०६॥
__" एयमेय' देवाणुप्पिया ! जाव त सुविणं सम्म पडिन्छ।" पानुप्रिया આપની વાત ખરી છે. આપના કહ્યા અનુસાર જ આ સ્વપ્નનું ફળ પ્રાપ્ત થશે. આ પ્રકારનાં વચને દ્વારા તેમનાં વચનામાં પોતાની અપાર શ્રદ્ધા વ્યક્ત
शन तेणे ५२नी वातना रवी२ ज्यो-“ पडिच्छिता बलेण रन्ना अभगुन्नाया समाणी नाणामणिरयणभत्तिचित्त जाव अन्भुटेइ" त्या२ मा मसरानी અનુમતિ લઈને, વિવિધ રત્નો અને મણિઓની કારીગરીથી યુક્ત, ચિત્રવાળા मद्रासन परथी ते मी , “ अतुरियमचवल जाव गइए जेणेव सए भवणे तेणेव उवागच्छ” भने सत्वरित, भय५८ मन मसात सथी यासीन (હંસના જેવી ગતિથી ચાલીને) તે પિતાના ભવન તરફ આગળ વધી. "उवागच्छित्ता सयं भवणमणुपविटा” पोताना सपन पासे पायीन तो तभा प्रवेश . ॥सू०६॥
શ્રી ભગવતી સૂત્ર : ૯