Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३८
भगवती सूत्रे
"
,
यावत् - कल्याणाभिः प्रियाभिः, धन्याभिः सश्रीकाभिः मितमधुरमिश्रताभिः, गीर्मिः संलपन् संलपन, पौनःपुन्येन व्याहरन्, एवं वक्ष्यमाणप्रकारेण अवादीत्' एवं खलु देवाणुपिया ! सुविणसत्यंसि बायालीसं सुत्रिणा, तीसं महासुविणा वारि सामुविणा दिट्ठा' भो देवानुमियाः । एवं खलु निश्चयेन स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः द्वासप्ततिः सर्वस्वप्नाः दृष्टाः कथिताः 'तस्वणं देवापिए ।। तित्थ गरमायरोवा चक्कपट्टिमायरोवा, तंचेव जाव अन्नयर' एगं महासुत्रिणं पासित्ताणं पडिबुज्झति' हे देवानुप्रिये । तत्र खलु द्वासप्ततौ सर्व स्वप्नेषु तीर्थकरमात वा, चक्रवर्तिमातरो वा, तदेव पूर्वोक्तवदेव, यावत्तीर्थकरे वा चक्रवर्तिनि वा गर्भ व्युत्क्राम्यति - प्रविशति सति त्रिशतो महास्वप्नानां मध्ये चतुर्द्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते इत्यादिरीत्या माण्डलिकमातरो वा माण्डलिके गर्भ व्युत्क्राम्यति सति चतुर्द्दशानां महास्वप्नानां मध्ये एकम् महाके उसने उन इष्ट, कांत, यावत्-कल्याण, प्रिय, धन्य, मंगलकारक, सश्रीक, मित एवं मधुर मिश्रित वचनों से बारंबार बोलते हुए उससे इस प्रकार कहा - ' एवं खलु देवाणुपिया ! सुविणसत्यंसि बायालीसं सुविणा तीसं महासुविणा बावन्तरि सव्वसुविणा दिट्ठा' हे देवानुप्रिये! स्वप्न शास्त्र में साधारण स्वप्न ४२ और महास्वप्न ३० कहे गये हैं । इस प्रकार कुल सब स्वप्ने ७२ बहत्तर होते हैं । 'तत्थणं देवाणुप्पिए । तित्थगरमायरो वा चकवहिमायरो वा, तं चेव, जाव अन्नघर एगं महासुविणं पासित्ताणं पडिबुज्अंति' यहां पर बल राजा ने “ तीर्थकर अथवा चक्रवर्ती की माताएँ तोर्थ कर और चक्रवर्ती जय गर्भ में आते हैं तब वे कितनेक महास्वप्नों को देखकर जगती हैं तथा मांडलिक राजा
66
1
भने इष्ट, अन्त, उदवाशुश्य, प्रिय, धन्य, भागणार, सश्री, मित भने मधुर वालीने उभ्या उरतां उरतां तेथे प्रभावती देवीने या प्रमाणे ४ - " एव खलु देवाणुपिया ! सुविणसत्यंसि बायालोस सुविणा तीस महासुविणा बावत्तर सव्वसुविणा दिट्ठा " डे हेवानुप्रिये ! स्वशास्त्रमां कुल ७२ स्वप्नां उद्यां छे. તેમાંથી ૪૨ સાધારણ સ્વપ્નાં ગણાય છે અને ૩૦ મહાસ્વપ્નાં ગણાય છે. 'तत्थ ण देवाणुप्पिए! तित्थगरमायरो वा चक्कत्रट्टिमायरो वा, तंचेव जाव अन्नयर एग महासुविण पासित्ताणं पडिबुज्झति " "हे देवानुप्रिये ! न्यारे तीर्थ ४२ અથવા ચક્રવતા રાજા ગભ'માં આવે છે ત્યારે તેમની માતાએ તે ૩૦ મહાસ્વપ્નામાંથી કાઈ પણ ૧૪ મહાસ્ત્રનાં જોઇને જાગી જાય છે. ” આ કથનથી શરૂ કરીને “ જ્યારે માંડલિક રાજા ગલ'માં આવે છે, ત્યારે તેની માતા કોઈ એક મહાસ્વપ્ન જોઈને જાગી જાગી જાય છે, ' આ કથન પર્યંતનુ
66
""
શ્રી ભગવતી સૂત્ર : ૯