Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३४
भगवतीचे दृष्टः, आरोग्यतुष्टि यावत् दीर्घायुष्यकल्याणमङ्गल्यकारकः खलु भो देवानुमियाः! प्रभावत्या देव्या स्वप्नो दृष्टः, 'अत्थलाभो, देवाणुप्पिया! भोगलाभो, पुत्तलाभो, रज्जलाभो देवाणुप्पिया!' हे देवानुपियाः ! तव अर्थलाभो भविष्यति, हे देवानुप्रियाः! तव भोगलाभो भाविष्यति, पुत्रलाभो भविष्यति, राज्यलाभो भविष्यति, 'एवं खलु देवाणुप्पिया ! पभावई देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव वीतिकंताणं तुम्हें कुलकेनुजाव पयाहिइ' हे देवानुप्रियाः! एवं खलु निश्र येन प्रभावती देवी नवानां मासाना बहुपरिपूर्णानां यावत् सार्द्ध सप्तदिनाधिकनवमासानन्तरमित्यर्थः, युष्माकं कुलकेतुं वंशपताकायमानम् , यावत्-कुलदीपकम् , कुलपर्वतम् , कुलावतंसम् , कुलतिलकम् कुलकीर्तिकरम् , कुलनन्दिकरम् , कुलयश. 'यावत् शब्द से "कल्याणः, शिवः, धन्यः, मङ्गल्यः' इन स्वप्नविशेषणों का संग्रह हुआ है। 'अस्थलामो देवाणुपिया ! भोगलाभो, पुत्तलाभो, रज्जलाभो, देवाणुप्पिया!" हे देवानुप्रिय ! तुम्हे इसके प्रभाव से अर्थ का लाभ होगो, पुत्र का लाभ होगा, भोगका लाभ होगा राज्य का लाभ होगा। 'एवं खलु देवाणुपिया! पभावईदेवी नवण्ह मासाणं जाव वीई. कंताणं तुम्हें कुलकेउं जाव पयाहिइ' हे देवानुप्रिय! तुम यह निश्चय समझो किसाढे सात दिन अधिक जब नौ मास बिलकुल समाप्त हो जायेंगे अर्थात् नव मास और साडे सात दिन पूर्ण होगें-तब प्रभावती देवी आपके वंश में पताकारूप, यावत्-कुलदीपक रूप, कुलपर्वततुल्य, कुलावतंसभूत, कुल का भूषणरूप, कुलतिलकसदृश, कुलकीर्तिकारक, कुलानन्द कारक, कुलयशोवर्द्धक, कुल के आधारभूत, कुल में पादपरूप, (वृक्ष) રૂમ દેખ્યું છે. તે સ્વમ આપને આરેગ્ય, તુષ્ટિ (સતિષ) દીર્ધાયુ આદિ प्राप्त ४२११री “ अत्थलाभो देवाणुप्पिया! भोगलाभो, पुत्तलाभो, रज्जलाभो, देवाणुप्पिया !" Qवानुप्रिय! भा २१भने प्रभाव ४शन मापने समान (ધન આદિ સમૃદ્ધિની પ્રાપ્તિ) થશે, ભેગલાભ થશે, પુત્રલાભ થશે અને २NAGIR 20. "एवं खलु देवाणुप्पिया ! पभाई देवी नवण्ह मासाणं बहुपडिपुण्णाणं जाव वीतिकताणं तुम्ह कुलक जाव पयाहिइ” वानुप्रिय ! न માસ અને હા દિવસરાત્રિ વ્યતીત થયા બાદ પ્રભાવતી દેવી એક એવા પુત્રને જન્મ આપશે કે જે આપના વંશમાં પતાકા સમાન, દીપક સમાન, કલમાં પર્વતસમાન, કુલાવાંસ સમાન (કુળના ભૂષણ રૂ૫) અને કુલતિલક સમાન ભશે વળી તે કુળની કીતિ વધારશે, કુળના યશની વૃદ્ધિ કરશે,
શ્રી ભગવતી સૂત્ર : ૯