Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
REE
प्रमेयचन्द्रिका टीका श० ११ उ०११ सू०६ सुदर्शनचरितनिरूपणम् ५३३ महासुविणाणं अन्नयर एग महासुविणं पासित्ताणं पडिबुझांति, माण्डलिकमातरो वा माण्डलिके-मण्डलाधिपे गर्भ व्युत्क्राम्यति-प्रविशति सति एतेषां-पूर्वोक्तानां खलु चतुर्दशानां महास्वप्नानां मध्ये, अन्यतरम्-एकतरम् एकं महास्वप्नं दृष्ट्वा खलु प्रतिबुध्यन्ते-जाग्रति, 'इमेय णं देवाणुप्पिया ! पभावईए, देवीए एगे महासुविणे दिहे' हे देवानुप्रियाः अयं च खलु प्रभावत्या देव्या एको महास्वन:-सिंहविषयको दृष्टः, 'तं ओरालेणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिट्टे' हे देवानुमियाः ! तत्-तस्मात् कारणात् , उदारः खल्लु प्रभावत्या देव्या स्वप्नो दृष्टः, 'जाव आरोग्गतुट्ठ जाव मंगल्लकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिहे, यावत्-कल्याणः, शिवः, धन्यः, मङ्गल्यः खलु प्रभावत्या-देव्या स्वप्नो जगती हैं। मंडलिमायरो वा मंडलियंसि, गन्भं वक्कममाणंसि एएसि णं चउदसह महासुविणाणं अन्नयर एगं महासुविणं पासित्ताणं पडिबुझंति' एवं जो मांडलिक राजा की माताएँ होती हैं वे जय मांडलिक राजा गर्भ में आते हैं तब इन १४ महास्वप्नों में से कोई सा एक महास्वप्न देखकर जगती हैं। 'इमे य ण देवाणुप्पिया ! पभावईए देवीए एगे महासुविणे दिटे" हे देवानुप्रिय ! देवी प्रभावती ने यह सिंह विषयक एक महास्वप्न देखा है। 'तं ओरालेण देवाणुप्पिया! पभावईए देवीए सुविणे दिढे , अतः हे देवानुप्रिय ! प्रभावती देवी द्वारा देखा गया यह स्वप्न उदार है 'जाव आरोग्ग तुट्ट जाव मंगलकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे' यावत् हे देवानुप्रिय ! आरोग्य, तुष्टि, यावत्-दीर्घायुष्य, कल्याण और मंगलकारक है । यहां भांधी यार महावना हेभीर all तय छे. “ मंडलियमारो वा मंडलियंसि, गभं वक्कममाणंसि एएसिणं चउदसण्ह महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिबुझंति” भने न्यारे मांडसि २ भाताना ગર્ભમાં આવીને ઉત્પન્ન થાય છે, ત્યારે તેમની માતાએ તે ૧૪ મહાવોमाथी 5 ५ मे भान भान त थाय छे. “ इमे य ण देवाणुपिया ! पभावई देवीए एगे महासुविणे दिद्वे" देवानुप्रिय ! प्रभावती સ્વપ્નામાં જે સિંહને જોવે છે, તે એક મહાસ્વપ્ન જ દેખ્યું છે. “ ओरालेणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिहे" तेथी पानुप्रिय ! अलावती देवी नये ॥ २१ ॥२ (उत्तम) छे. “जाव आरोग्ग तुटु जाव मंगल्लकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिडे " पानुપ્રિય! પ્રભાવતી દેવીએ કલ્યાણકારક, શિવરૂપ, ધન્યરૂપ અને મંગલકારી
શ્રી ભગવતી સૂત્ર : ૯